________________
PAS
अणुट्टाणेणं अकम्मेणं अबलेणं अवीरिएणं अपुरिसक्कारपरक्कमेणं अणुदिन्नं उदीरणाभवियं कम्म उदी०१, गोयमा !तं. उट्ठाणेणवि कम्मे० बले. वीरिए० पुरिसकारपरक्कमेणवि अणुदिन्नं उदीरणाभवियं कम्म | उदीरेइ, णोतं अणुट्ठाणेणं अकम्मेणं अबलेणं अवीरिएणं अपुरिसक्कार० अणुदिन्नं उदी० भ० क. उदी, |एवं सति अत्थि उहाणे इ वा कम्मे इ वा बले इ वा वीरिए इ वा पुरिसक्कारपरक्कमे इ वा ॥ से नूर्ण भंते ! | अप्पणा चेव उवसामेइ अप्पणा चेव गरहइ अप्पणा चेव संवरइ ?, हंता गोयमा! एत्थ वि तहेव भाणियव्वं, नवरं अणुदिन्नं उवसामेइ सेसा पडिसेहेयव्वा तिन्नि ॥ जं तं भंते ! अणुदिन्नं उवसामेइ तं किं उठाणेणं जाव पुरिसकारपरकमेतिवा, से नूणं भंते ! अप्पणा चेव वेदेइ अप्पणा चेव गरहह?, एत्थवि सचेव परिवाडी, नवरं उद्दिन्नं वएइ नो अणुदिन्नं वेएइ, एवं जाव पुरिसक्कारपरिक्कमे इ वा । से नृणं भंते ! अप्पणा चेव निजरेति अप्पणा चेव गरहइ, एत्थवि सच्चेव परिवाडी नवरं उद्याणंतरपच्छाकडं कम्मं निजरेइ एवं जाव परिक्कमेइ वा ॥ (सू० ३५)
'अप्पणा चेव'त्ति 'आत्मनैव' स्वयमेव जीवः, अनेन कर्मणो बन्धादिषु मुख्यवृत्त्याऽऽत्मन एवाधिकारः उक्तो, नापरस्य, आह च-"अणुमेत्तोवि न कस्सइ बंधो परवत्थुपच्चया भणिओ "त्ति । 'उदीरेइति'करणविशेषेणाकृष्य भवि
S OSSESSIESISK
१ परवस्तुप्रत्ययिकोऽणुमात्रोऽपि बन्धो न कस्यापि भणितः ॥
Jain Education
For Personal & Private Use Only