________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः १
॥ ५८ ॥
Jain Education |
व्यत्कालवेद्यं कर्म क्षपणायोदयावलिकायां प्रवेशयति । तथा 'गरहद्द'त्ति आत्मनैव गर्हते निन्दतीत्यतीतकालकृतं कर्म | स्वरूपतः तत्कारणगर्हणद्वारेण वा जातविशेषबोधः सन् । तथा 'संवरद्द' त्ति संवृणोति न करोति वर्त्तमानकालिकं कर्म | स्वरूपतस्तद्धेतु संवरणद्वारेण वेति, गर्हादौ च यद्यपि गुर्वादीनामपि सहकारित्वमस्ति तथाऽपि न तेषां प्राधान्यं || जीववीर्यस्यैव तत्र कारणत्वात्, गुर्वादीनां च वीर्योल्लासनमात्र एव हेतुत्वादिति ॥ अथोदीरणामेवाश्रित्याह'जं तं भंते !' इत्यादि व्यक्तं, नवरम् अथोदीरयतीत्यादिपदत्रयोद्देशेऽपि कस्मात् 'तं किं उदिन्नं उदीरेइ' इत्यादिनाऽऽद्यपदस्यैव निर्देशः कृतः १, उच्यते - उदीरणादिके कर्मविशेषणचतुष्टये उदीरणामेवाश्रित्य विशेषणस्य सद्भावाद् | इतरयोस्तु तदभावाद्, एवं तर्हि उद्देशसूत्रे गर्हिते संवृणोतीत्येतत् पदद्वयं कस्मादुपात्तम् ? उत्तरत्रानिर्देक्ष्यमाणत्वात्त| स्येति, उच्यते-कर्मण उदीरणायां गर्हासंवरणे प्राय उपायावित्यभिधानार्थम्, एवमुत्तरत्रापि वाच्यमिति । प्रश्नार्थश्चेहोत्तरव्याख्यानाद्बोद्धव्यः, तत्र 'नो उदन्नं उदीरेइ 'त्ति १ उदीर्णत्वादेव, उदीर्णस्याप्युदीरणे उदीरणाऽविरामप्रसङ्गात् । 'नो अणुदिनं उदीरेइ' त्ति २ इहानुदीर्ण-चिरेण भविष्यदुदीरणम् अभविष्यदुदीरणं च तन्नोदीरयति तद्विषयोदीर - | णायाः सम्प्रत्यनागतकाले चाभावात् । 'अणुदिनं उदीरणाभवियं कम्मं उदीरेइ'त्ति ३ अनुदीर्ण स्वरूपेण किन्त्वन|न्तरसमय एव यदुदीरणाभविकं तदुदीरयति, विशिष्टयोग्यताप्राप्तत्वात्, तत्र भविष्यतीति भवा सैव भविका उदीरणा | भविका यस्येति प्राकृतत्वाद् उदीरणाभविकम्, अन्यथा भविकोदीरणमिति स्यात्, उदीरणायां वा भव्यं - योग्यमुदी - रणाभव्यमिति । 'नो उदयानंतरपच्छाकड'न्ति ४ उदयेनानन्तरसमये पश्चात्कृतम् - अतीततां नीतं यत्तत्तथा
For Personal & Private Use Only
१ शतके उद्देशः ३ आत्मनोदीरणादि
सू ३५
1146 11
www.jainelibrary.org