SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवी या वृत्तिः १ ॥ १७१ ॥ कप्पइ मे तं अपणा आहारितएत्तिकट्टु एवं संपेहेइ २ कल्लं पाउप्पभायाए रयणीए तं चैव निरवसेसं जाव जं मे (से) उत्थे पुडए पडइ तं अप्पणा आहारं आहारेइ, तए णं से पूरणे बालतवस्सी तेणं ओरालेणं विउलेणं | पयत्तेणं पग्गहिएणं बालतवोकम्मेणं तं चैव जाव बेभेलस्स सन्निवेसस्स मज्झंमज्झेणं निग्गच्छति २ पाउयं | कुंडियमादीयं उवकरणं चउप्पुडयं च दारुमयं पडिग्गहियं एगंतमंते एडेइ २ बेभेलस्स सन्निवेसस्स दाहिण| पुरच्छिमे दिसीभागे अद्धनियत्तणियमंडलं आलिहित्ता संलेहणासणाझूसिए भत्तपाणपडियाइक्खिए पाओ| वगमणं निवण्णे । तेणं कालेणं तेणं समएणं अहं गोयमा ! छउमत्थकालिय । ए एक्कारसवासपरियाए छटुं छद्वेणं अनिक्खित्तेणं तवोकम्मेणं संजमेणं तवसा अप्पाणं भावेमाणे पुग्वाणुपुव्विं चरमाणे गामाणुगामं दृइजमाणे | जेणेव सुसमारपुरे नगरे जेणेव असोयवणसंडे उज्जाणे जेणेव असोयवर पायवे जेणेव पुढविसिलावहओ तेणेव | उवागच्छामि २ असोगवरपायवस्स हेट्ठा पुढविसिलापट्ट्यंसि अट्ठमभत्तं परिगिण्हामि, दोषि पाए साहडु| वग्धारियपाणी एगपोग्गलनि विद्वदिट्ठी अणिमिसनयणे ईसिंपन्भारगएणं कारणं अहापणिहिएहिं गत्तेहिं सव्विदिएहिं गुप्तेहिं एगराइयं महापडिमं उवसंपजित्ताणं विहरामि । तेणं कालेणं तेणं समएणं चमरचंचारायहाणी अनिंदा अपुरोहिया यावि होत्था, तए णं से पूरणे बालतवस्ती बहुपडिपुन्नाई दुबालसवासाई परियागं | पाउणित्ता मासियाए संलेहणाए अत्ताणं झूसेत्ता सद्वि भत्ताइं अणसणाए छेदेत्ता कालमासे कालं किचा | चमरचंचाए रायहाणीए उववायसभाए जाव इंदत्ताए उववन्ने, तए णं से चमरे अमुरिंदे असुरराया अहुणो Jain Education International For Personal & Private Use Only ३ शतके उद्देशः २ चमरोत्पा दःपूरणदी क्षा सू १४४ ॥ १७१ ॥ www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy