________________
जोहबलं वाधणुवलं वा आगलति, एवामेव असुरकुमारावि देवा, णण्णत्थ अरिहंतेवा अरिहंतचेइयाणि वा अणगारे वा भावियप्पणो निस्साए उ९ उप्पयंति जाव सोहम्मो कप्पो । सब्वेविणं भंते ! असुरकुमारा देवा उर्ल्ड उप्पयंति जाव सोहम्मो कप्पो ?, गोयमा! णो इणढे समढे, महिड्डिया णं असुरकुमारा देवा उडे उप्पयंति जाव सोहम्मो कप्पो । एसवि णं भंते ! चमरे असुरिंदे असुरकुमारराया उडे उप्पइयपुब्बि जाव सोहम्मो ६ कप्पो ?, हंता गोयमा!२। अहो णं भंते ! चमरे असुरिंदे असुरकुमारराया महिड्डीए महजुईए जाव कहिं पविट्ठा १, कूडागारसालादिढतो भाणियव्वो।(सू१४३) चमरेणं भंते! असुरिंदेणं असुररन्ना सा दिव्वा देविड्डी तं चेव जाव किन्ना लद्धा पत्ता अभिसमन्नागया, एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव जंबूद्दीवे २ भारहे वासे विंझगिरिपायमूले बेभेले नामं संनिवेसे होत्था, वन्नओ, तत्थ णं बेभेले संनिवेसे पूरणे नामं गाहावती परिवसति अड्डे दित्ते जहा तामलिस्स वत्तव्वया तहा नेयव्वा, नवरं चउप्पुडयं दारुमयं पडिग्गहयं करेत्ता जाव विपुलं असणं पाणं खाइमं साइमं जाव सयमेव चउप्पुडयं दारुमयं पडिग्गहयं गहाय मुंडे भवित्ता दाणामाए पब्वजाए पब्वइत्तए पव्वइएवियणं समाणेतं चेव, जाव आयावणभूमीओ पच्चोरुभइ २त्ता सयमेव चउप्पुडयंदारुमयं पडिग्गहियंगहाय बेभेले सन्निवेसे उच्चनीयमज्झिमाइंकुलाइं घरसमुदाणस्स भिक्खायरियाए अडेत्ता जं मे पढमे पुडए पडइ कप्पइ मे तं पंथे पहियाणं दलइत्तए जं मे दोचे पुडए पडइ कप्पइमे तं कागसुणयाणं दलइत्तए जं मे तचे पुडए पडइ कप्पड़ मे तंमच्छकच्छभाणं दलइत्तए जं मे चउत्थे पुडए पडइ
ARCHITRAKAR
Jain Education International
For Personal & Private Use Only
www.janelibrary.org