________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १
॥२६९॥
| शीघ्रम् ' अत्थेगइय' मित्यादि, सङ्ख्यातयोजनमानं व्यतित्रजेदितरं तु नेति । 'ओराला बलाहय'त्ति महान्तो मेघाः 'संसेयंति'त्ति संस्विद्यन्ते तज्जनकपुद्गलस्नेहसम्पत्त्या, संमूर्च्छन्ति तत्पुद्गलमीलनात्तदाकारतयोत्पत्तेः । 'तं भंते 'ति तत् संस्वेदनं संमूर्छनं वर्षणं च । 'बायरे विजुयारे'त्ति, इह न वादरतेजस्कायिका मन्तव्याः, इहैव तेषां निषेत्स्यमाणत्वात्, | किन्तु देवप्रभावजनिता भास्वराः पुद्गलास्त इति, 'णण्णत्थ विग्गहगईसमावन्नेणं' ति न इति योऽयं निषेधो बादरपृथिवीतेजसोः सोऽन्यत्र विग्रहगतिसमापन्नत्वाद्विग्रहगत्यैव वादरे ते भवतः, पृथिवी हि बादरा रत्नप्रभाद्यास्वष्टासु पृथि वीषु गिरिविमानेषु, तेजस्तु मनुजक्षेत्र एवेति तृतीया चेह पञ्चम्यर्थे प्राकृतत्वादिति, 'पलियस्सओ पुण अस्थि त्ति | परिपार्श्वतः पुनः सन्ति तमस्कायस्य चन्द्रादय इत्यर्थः, 'कादूसणिया पुण सा' इति ननु तत्पार्श्वतश्चन्द्रादीनां सद्भावातत्प्रभाऽपि तत्रास्ति ?, सत्यं, केवलं कम् - आत्मानं दूषयति तमस्कायपरिणामेन परिणमनात् कदूषणा सैव कदूषणिका, | दीर्घता च प्राकृतत्वात्, अतः सत्यप्यसावसतीति, 'काले'त्ति कृष्णः 'कालावभासे' त्ति कालोऽपि कश्चित् कुतोऽपि | कालो नावभासत इत्यत आह- कालावभासः कालदीप्तिर्वा 'गंभीर लोमहरिसजणणेत्ति गम्भीरश्चासौ भीषणत्वाद्रोमहर्षजननश्चेति गम्भीर रोमहर्षजननः, रोमहर्षजनकत्वे हेतुमाह - 'भीम'त्ति भीष्मः 'उत्तासणए'त्ति उत्कम्पहेतुः, निगम| यन्नाह - 'परमे' त्यादि, यत एवमत एवाह - 'देवेवि ण'मित्यादि, 'तप्पढमयाए'त्ति दर्शनप्रथमतायां 'खुभाएज' त्ति | 'स्कम्नीयात्' क्षुभ्येत्, 'अहे ण'मित्यादि अथ 'एनं' तमस्कायम् 'अभिसमागच्छेत्' प्रविशेत्ततो भयात् 'सी' ति काय| गतेरतिवेगेन 'तुरियं तुरियं'ति मनोगतेरतिवेगात् किमुक्तं भवति ? क्षिप्रमेव, 'वीइवएज्ज' त्ति व्यतिव्रजेदिति ॥ ' तमे
Jain Education International
For Personal & Private Use Only
६ शतके उद्देशः ५
तमस्कायस्व० सू२४१
॥२६९॥
www.jainelibrary.org