SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ 45 व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः१ ७शतके उद्देशः ५ योनिसंग्रहा दिसू २८२ योग द्वाविंशतिवर्षसहस्रान्ता वाच्या, तथा नारकादिषु भवस्थितिर्वाच्या, सा च सामान्यतोऽन्तर्मुहर्त्तादिका त्रयस्त्रिंशत्सागरोपमान्ता, तथा कायस्थितिर्वाच्या, सा च जीवस्य जीवकाये सर्वाद्धमित्येवमादिका, तथा निर्लेपना वाच्या, सा चैवं-प्रत्युत्पन्नपृथिवीकायिकाः समयापहारेण जघन्यपदेऽसङ्ख्याभिरुत्सर्पिण्यवसर्पिणीभिरपहियन्ते, एवमुत्कृष्टपदेऽपि, किन्तु जघन्यपदादुत्कृष्टपदमसङ्ख्येयगुणमित्यादि । 'अणगारे'त्ति अनगारवक्तव्यता वाच्या, सा चेयम्-अविशुद्धलेश्योऽनगारोऽसमवहतेनात्मनाऽविशुद्धलेश्यं देवं देवीमनगारं जानाति !, नायमर्थ(समर्थः) इत्यादि। किरिया सम्मत्तमिच्छत्ते'ति एवं दृश्यः-अन्ययूथिका एवमाख्यान्ति-एको जीव एकेन समयेन द्वे क्रिये प्रकरोति सम्यक्त्वक्रियां मिथ्यात्वक्रियां चेति, मिथ्या चैतद्विरोधादिति (जीवा० सू० १००-१०१-१०२-१०३-१०४)॥ सप्तमशते चतुर्थोद्देशकः॥७-४॥ चतुर्थे संसारिणो भेदत उक्ताः, पञ्चमे तु तद्विशेषाणामेव योनिसङ्ग्रहं भेदत आहरायगिहे जाव एवं वदासी-खहयरपंचिंदियतिरिक्खजोणियाणं भंते! कतिविहे गं जोणीसंगहे पण्णते, गोयमा ! तिविहे जोणीसंगहे पण्णत्ते, तंजहा-अंडया पोयया संमुच्छिमा, एवं जहा जीवाभिगमे जाव नो चेव णं ते विमाणे वीतीवएज्जा । एवंमहालयाणं गोयमा! ते विमाणा पन्नत्ता । 'जोणीसंगह लेसा विट्ठी नाणे य जोग उवओगे । उववायठितिसमुग्घायचवणजातीकुलविहीओ॥१॥सेवं भंते ! सेवं भंते ! ति (सूत्रं २८२)॥७-५॥ ॥३०॥ ७-५॥ ... Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy