________________
अनन्तरं योनिसङ्ग्रहादिरर्थ उक्तः, स चायुष्मतां भवतीत्यायुष्कादनिरूपणार्थः षष्ठः
रायगिहे जाव एवं वदासी-जीवे णं भंते! जे भविए नेरइएसुउववज्जित्तए सेणं भंते! किं इहगए नेरइया है उयं पकरेति उववजमाणे नेरइयाउयं पकरेइ उववन्ने नेरड्याउयं पकरेइ १; गोयमा ! इहगए नरहयाउयं पक
रेइ नो उववजमाणे नेरइयाउंयं पकरेह नोउववन्ने नेरइयाउयं पकरेइ, एवं असुरकुमारेसुवि एवं जाव वेमाणि | |एसु । जीवे णं भंते !जे भविए नेरइएसु उववजित्तए सेणं भंते ! किं इहगए नेरइयाउयं पडिसंवेदेति उववजमाणे नेरइयाउयं पडिसंवेदेति उववन्ने नेरइयाउयं पडिसंवेदेति?,गोयमा! णेरइए णो इहगए नेरइयाउयं पडिसंवेदेइ उववजमाणे नेरइयाउयं पडिसंवेदेह उववन्नेवि नेरइयाउयं पडिसंवेदेति एवं जाव वेमाणिएसु । जीवे णं
भंते ! जे भविए नेरइएसु उववजित्तए से णं भंते ! किं इहगए महावेदणे उबवजमाणे महावेदणे उववन्ने | महावेदणे ?, गोयमा ! इहगए सिय महावेयणे सिय अप्पवेदणे उववजमाणे सिय महावेदणे सिय अप्पवेदणे अहे णं उववन्ने भवति तओ पच्छा एगंतदुक्खं वेयणं वेयति आहच्च सायं । जीवे णं भंते ! जे भविए| असुरकुमारेसु उववजित्तए पुच्छा, गोयमा ! इहगए सिय महावेदणे सिय अप्पवेदणे उववजमाणे सिय महावेदणे सिय अप्पवेदणे अहे णं उववन्ने भवइ तओ पच्छा एगंतसायं वेयणं वेदेति आहच असायं, एवं जाव थणियकुमारेसु । जीवे णं भंते जे भविए पुढविकाएसु उववजित्तए पुच्छा, गोयमा! इहगए सिय महावेयणे सिय अप्पवेयणे, एवं उववजमाणेवि, अहे णं उववन्ने भवति तओ पच्छा वेमायाए वेयणं वेयति एवं *
Jain Education anemational
For Personal & Private Use Only
Mai.janelibrary.org