________________
व्याख्या- जाव मणुस्सेसु, वाणमंतरजोइसियवेमाणिएसु जहा असुरकुमारेसु । (सूत्रं २८३) जीवा णं भंते ! किं ७ शतके प्रज्ञप्तिः आभोगनिवत्तियाउया अणाभोगनिवत्तियाउया ?, गोयमा ! नो आभोगनिवत्तियाउया अणाभोगनिवअभयदेवी- त्तियाउया, एवं नेरइयावि, एवं जाव वेमाणिया (सूत्रं २८४)। अत्थि णं भंते ! जीवा णं कक्कसवेयणिज्जा आयुरल्पवया वृत्तिः१ कम्मा कजंति ?, [गोयमा !] हंता अस्थि, कहन्नं भंते ! जीवा णं कक्कसवेयणिज्जा कम्मा कजंति , गोयमा !
दनादि आपाणाइवाएणं जाव मिच्छादसणसल्लेणं, एवं खलु गोयमा ! जीवाणं कक्कसवेयणिज्जा कम्मा कजंति । अस्थि
युर्निर्वतन ॥३०४॥
कर्कशेतरवेदणं भंते ! नेरइयाणं ककसवेयणिजा कम्मा कजंति, [एवं चेव एवं जाव वेमाणियाणं। अत्थि णं भंते! जीवा
द्यसातासाणं अककसवेयणिज्जा कम्मा कजंति ?, हन्ता अत्थि, कहन्नं भंते ! अकक्कसवेयणिज्जा कम्मा कजंति, गोयमा ! ते २८३पाणाइवायवेरमणेणं जाव परिग्गहवेरमणेणं कोहविवेगेणं जाव मिच्छादसणसल्लविवेगेणं, एवं खलु गोयमा! | २८६ जीवाणं अकक्कसवेयणिज्जा कम्मा कजंति। अत्थिणंभंते!नेरइए (याणं)अकक्कसवेवणिज्जा कम्मा कजंति?, गोयमा! णो तिणढे समढे, एवं जाव वेमाणिया, नवरं मणुस्साणंजहाजीवाणं । (सूत्रं २८५)। अत्थि णं भंते जीवाणं सायावेयणिज्जा कम्मा कजंति ?, हंता अत्थि, कहन्नं भंते ! जीवाणं सातावेयणिज्जा कम्मा कजंति?, गोयमा! पाणाणुकंपाए भूयाणुकंपाए जीवाणुकंपाए सत्ताणुकंपाए बहणं पाणाणं-जाव सत्ताणं अदुक्खणयाए असो
॥३०४॥ यणयाए अजूरणयाए अतिप्पणयाए अपिट्टणयाए अपरियावणयाए एवं खलु गोयमा! जीवाणं सायावेयणिज्जा कम्मा कजंति, एवं नेरयाणवि, एवं जाव वेमाणियाणं। अत्थिणं भंते! जीवाणं अस्सायवेयणिज्जा कम्मा
SCRES
Jain Education International
For Personal & Private Use Only
www.janelibrary.org