________________
॥ तंजहा-माइमिच्छादिहिउववन्नगा य अमाइसम्मदिहिउववन्नया य, तत्थ णं जे ते माइमिच्छादिट्ठीउववनगा ते न याति न पासंति, तत्थ णं जे ते अमाईसम्मदिट्ठीउववन्नगा ते णं जाणंति पासंति, से केणटेणं एवं वु. अमाईसम्मदिट्ठी जाव पा०, गोयमा ! अमाई सम्मदिही दुविहा पण्णत्ता-अनंतरोववन्नगा य परंपरोववन्नगा य, तत्थ अणंतरोववन्नगा न जा० परंपरोववन्नगा जाणंति, से केणटेणं भंते ! एवं० परंपरोववनगा जाव जाणंति ?, गोयमा ! परंपरोववन्नगा दुविहा पण्णत्ता-पज्जत्तगा य अपज्जत्तगा य, पजत्ता जा० अपज्जत्ता न जा०, एवं अणंतरपरंपरपजत्तअपज्जत्ता य उवउत्ता अणुउवत्ता, तत्थ णं जे ते उवउत्ता ते जा पा० से तेणडेणं तं चेव । (सूत्रं १९५) पभू णं भंते ! अणुत्तरोववाइया देवा तत्थगया चेव समाणा इहगएणं केवलिणा सद्धिं आलावं वा संलावं वा करेत्तए ?, हंता पभू, से केणटेणं जाव पभू णं अणुत्तरोववाइया देवा जाव करेत्तए ?, गोयमा ! जणं अणुत्तरोववाइया देवा तत्थगया चेव समाणा अटुं वा हे वा पसिणं वा वागरणं वा कारणं वा पुच्छति तए णं इहगए केवली अटुं वा जाव वागरणं वा वागरेति से तेण?णं । जन्नं भंते ! इहगए चेव केवली अटुं वा जाव वागरेति तण्णं अणुत्तरोववाइया देवा तत्थगया चेव समाणा जा० पा० ?, हंता ! जाणंति पासंति, से केण?णं जाव पासंति ?, गोयमा ! तेसिणं देवाणं अणंताओ मणोदव्ववग्गणाओ लद्धाओ पत्ताओ अभिसमन्नागयाओ भवंति से तेणटेणं जणं इहगए केवली जाव पा.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org