SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥२२१॥ | मागधभाषालक्षणं किञ्चित्किञ्चिच्च प्राकृतभाषालक्षणं यस्यामस्ति सार्द्धं मागध्या इति व्युत्पत्त्याऽर्द्धमागधीति ॥ केवलछद्मस्थस्य वक्तव्यताप्रस्ताव एवेदमाह केवली णं भंते ! अंतकरं वा अंतिमसरीरियं वा जाणति पासइ १, हंता । गोयमा । जाणति पासति । जहा णं भंते ! केवली अंतकरं वा अंतिमसरीरियं वा जाणति पासति तहा णं छउमत्थेवि अंतकरं वा अंतिमसरीरियं वा जाणति पासति ?, गोयमा ! णो तिणट्ठे समट्ठे, सोचा जाणति पासति, पमाणतो वा, से किं तं | सोच्चा णं १, केवलिस्स वा केवलिसावयस्स वा केवलिसावियाए वा केवलिउवासगस्स वा केवलिडवासियाए वा तप्पक्खियस्स वा तप्पक्खियसावगस्स वा तप्पक्खियसावियाए वा तप्पक्खियउवासगस्स वा तप्प| क्खियउवासियाए वा से तं सोचा। (सू०१९२ ) से किं तं पमाणे १, २ पमाणे चउव्विहे पण्णात्ते, तंजहा - पञ्चक्ले | अणुमाणे ओवम्मे आगमे, जहा अणुओगदारे तहा णेयव्वं पमाणं जाव तेण परं नो अत्तागमे नो अणंतरागमे परंपरागमे ॥ ( सू० १९३) केवली णं भंते ! चरिमकम्मं वा चरिमणिज्जरं वा जाणति पासति ?, हंता गोयमा ! जाणति | पासति । जहा णं भंते! केवली चरिमकम्मं वा जहा णं अंतकरणं आलावगो तहा चरिमकम्मेणवि अपरिसेसिओ णेयव्वो । ( सू० १९४) केवली णं भंते! पणीयं मणं वा वई वा धारेज्जा ?, हंता धारेजा, जहा णं भंते! केवली पणीयं | मणं वा वई वा धारेज्जा ते णं वेमाणिया देवा जाणंति पासंति ?, गोयमा ! अत्थेगतिया जाणंति पा० अत्थेगतिया न जाणंति न पा०, से केणद्वेणं जाव ण जाणंति ण पासंति ?, गोयमा ! वेमाणिया देवा दुविहा पण्णत्ता, Jain Education International For Personal & Private Use Only ५ शतके उद्देशः ४ अन्तकृत्ता ज्ञानप्रमाणं चरमनिर्ज राज्ञानंके वलिमनोवाचोर्ज्ञानंअनुत्तराणां सू १९२ १९६ ॥२२१॥ www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy