SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ | मिति । अथवा दर्शन-सम्यक्त्वं तत्र च शङ्का-"मिच्छत्तं जमुदिन्नं तं खीणं अणुदियं च उवसंत" । इत्येवंलक्षणं क्षायो* पशमिकम् , औपशमिकमप्येवंलक्षणमेव, यदाह-"खीणम्मि उइन्नम्मी अणुदिजंते य सेसमिच्छत्ते । अंतोमुहुत्तमेत्तं उवसकामसम्म लहइ जीवो ॥१॥" ततोऽनयोर्न विशेषः उक्तश्चासाविति, समाधिश्च-क्षयोपशमो हि उदीर्णस्य क्षयोऽनुदीर्णस्य च विपाकानुभवापेक्षयोपशमः, प्रदेशानुभवस्तूदयोऽस्त्येव, उपशमे तु प्रदेशानुभवोऽपि नास्तीति, उक्तं च-"वेएइ संतX|| कम्म खओवसमिएसु नाणुभावं सो । उवसंतकसाओ पुण वेदेइ ण संतकम्मं ति (पि)॥१॥" तथा चारित्रं-चरणं तत्र यदि सामायिक सर्वसावद्यविरतिलक्षणं छेदोपस्थापनीयमपि तल्लक्षणमेव, महावतानामवद्यविरतिरूपत्वात , तत्को|ऽनयो भेदः १ उक्तश्चासाविति, अत्र समाधिः-ऋजुजडवक्रजडानां प्रथमचरमजिनसाधूनामाश्वासनाय छेदोपस्थापनी| यमुक्त, व्रतारोपणे हि मनाक् सामायिकाशुद्धावपि व्रताखण्डनाच्चारित्रिणो वयं चारित्रस्य व्रतरूपत्वादिति बुद्धिः स्यात्, सामायिकमात्रे तु तदशुद्धौ भग्नं नश्चारित्रं चारित्रस्य सामायिकमात्रत्वादित्येवमनाश्वासस्तेषां स्यादिति, आह च| "रिउँवक्कजडा पुरिमेयराण सामाइए वयारुहणं । मणयमसुद्धेवि जओ सामइए हुंति हु वयाई ॥१॥” इति । तथा | १ यन्मिथ्यात्वमुदीर्ण तत्क्षीणमनुदितं चोपशान्तम् ॥ २ उदीर्ण क्षीणेऽनुदीर्यमाणे च शेषमिथ्यात्वेऽन्तर्मुहूर्त्तमात्रमुपशमसम्यक्त्वं | जीवो लभते ॥ १ ॥ ३ क्षायोपशमिकेषु भावेषु स सत्कर्म वेदयति अनुभावं न, उपशान्तकषायः पुनः सत्कर्मापि न वेदयति (प्रदेश| तोऽपि ) ॥ १॥ ४ पूर्वपश्चिमजिनानामृजुवक्रजडाः साधव इति सामायिके सत्यपि व्रतारोहः, यतः सामायिके मनागशुद्धेऽपि व्रतानि भवन्ति ॥१॥ ARCROCOCONUAROACCESS व्या. " व्या. " For Personal & Private Use Only library.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy