________________
व्याख्या
मोहनीयस्यावेदनसंभावनार्थः, ते च शाक्यादयोऽपि भवन्तीत्याह-निर्ग्रन्थाः' सबाह्याभ्यन्तरग्रन्थान्निर्गताः, साधव | १ शतके प्रज्ञप्तिः इत्यर्थः, 'णाणंतरेहिंति एकस्माज्ज्ञानादन्यानि ज्ञानानि ज्ञानान्तराणि तैर्ज्ञानविशेषैर्ज्ञानविशेषेषु वा शङ्किता इत्यादिभिः
उद्देशः ३ अभयदेवी
श्रमणानां |संबन्धः, एवं सर्वत्र, तेषु चैवं शङ्कादयः स्युः-यदि नाम परमाण्वादिसकलरूपिद्रव्यावसानविषयग्राहकत्वेन सङ्ख्यातीतरूपा यावृत्तिः
कासामोहण्यवधिज्ञानानि सन्ति तत्किमपरेण मनःपर्यायज्ञानेन ?, तद्विषयभूतानां मनोद्रव्याणामवधिनैव दृष्टत्वात्, उच्यते चा- नीयवेदगमे मनःपर्यायज्ञानमिति किमत्र तत्त्वमिति ज्ञानतः शङ्का, इह समाधिः-यद्यपि मनोविषयमप्यवधिज्ञानमस्ति तथाऽपि नम् न मनःपर्यायज्ञानमवधावन्तर्भवति, भिन्नस्वभावत्वात् , तथाहि-मनःपर्यायज्ञानं मनोमात्रद्रव्यग्राहकमेवादर्शनपूर्वकं च,
सू ३७ | अवधिज्ञानं तु किञ्चिन्मनोव्यतिरिक्तद्रव्यग्राहक किञ्चिच्चोभयग्राहक दर्शनपूर्वकं च न तु केवलमनोद्रव्यग्राहकम् इत्या|दि बहु वक्तव्यमतोऽवधिज्ञानातिरिक्तं भवति मनःपर्यायज्ञानमिति । तथा दर्शन-सामान्यबोधः, तत्र यदि नामेन्द्रियानि|न्द्रियनिमित्तःसामान्यार्थविषयो बोधोदर्शनं तदा किमेकश्चक्षुर्दर्शनमन्यस्त्वचक्षुर्दर्शनम् , अथेन्द्रियानिन्द्रियभेदाद् भेदस्तदा दचक्षुष इव श्रोत्रादीनामपि दर्शनभावात् पडिन्द्रियनोइन्द्रियजानि दर्शनानि स्युन द्वे एवेति, अत्र समाधिः-सामान्य| विशेषात्मकत्वाद्वस्तुनः क्वचिद्विशेषतस्तन्निर्देशः क्वचिच्च सामान्यतः, तत्र चक्षुर्दर्शनमिति विशेषतः अचक्षुदेशनमिति च
॥६ ॥ सामान्यतः, यच्च प्रकारान्तरेणापि निर्देशस्य सम्भवे चक्षुर्दर्शनमचक्षुर्दर्शनं चेत्युक्तं तदिन्द्रियाणामप्राप्तकारित्वप्राप्तकारि-13 वविभागात्, मनसस्त्वप्राप्तकारित्वेऽपि प्राप्तकारीन्द्रियवर्गस्य तदनुसरणीयस्य बहुत्वात्तद्दर्शनस्याचक्षुदर्शनशब्देन ग्रहण
For Personal & Private Use Only
Hainelibrary.org