________________
'मणे इ वत्ति मनः स्मृत्यादिशेषमतिभेदरूपं, 'वइ इ वत्ति वाग्-वचनं, 'सेसं तं चेव'त्ति शेषं तदेव यथा औधिकप्रकरणेऽधीतं, तच्चेदम्-'हंता गोयमा ! तमेव सच्चं नीसंकं जं जिणेहिं पवेइयं । से गूणं भंते ! एवं मणं धारेमाणे' इत्या| दि तावद्वाच्यं यावत् से गुणं भंते ! अप्पणा चेव निजरेइ अप्पणा चेव गरहई' इत्यादेः सूत्रस्य 'पुरिसक्कारपरक्कमेइ वत्ति पदम् । 'एवं जाव चरिंदिय'त्ति पृथिवीकायप्रकरणवदप्कायादिप्रकरणानि चतुरिन्द्रियप्रकरणान्तान्यध्येयानि, 8 | तिर्यक्पञ्चेन्द्रियप्रकरणादीनि तु वैमानिकप्रकरणान्तानि औधिकजीवप्रकरणवत्तदभिलापेनाध्येयानीति, अत एवाह| 'पंचेदिए'त्यादि । भवतु नाम शेषजीवानां कासामोहनीयवेदनं निर्ग्रन्थानां पुनस्तन्न संभवति जिनागमावदातबुद्धित्वात्तेषामिति प्रश्नयन्नाह___ अस्थि णं भंते ! समणावि निग्गंथा कंखामोहणिज कम्मं एइ, हंता अस्थि, कहन्नं भंते ! समणा निग्गंथा कंखामोहणिजं कम्मं वेएइ, गोयमा! तेहिं २ नाणंतरेहिं दसणंतरेहिं चरितंतरेहिं लिंगंतरेहिं पवयणंतरेहिं पावयणंतरेहिं कप्पंतरेहिं मग्गंतरेहिं मतंतरेहिं भंगंतरेहिं जयंतरेहिं नियमंतरेहिं पमाणतरोहि || संकिया कंखिया वितिगिच्छिया भेयसमावन्ना कलुससमावन्ना, एवं खलु समणा निग्गंथा कंखामोहणिज्ज कम्मं वेइंति, से नूर्ण भंते ! तमेव सच्चं नीसंकं जं जिणेहिं पवेइयं, हंता गोयमा ! तमेव सचं नीसंक, जाव पुरिसकारपरकमेइ वा सेवं भंते सेवं भंते !॥ (सू० ३७) पढमसए ततिओ ॥ १-३॥ 'अस्थि णमित्यादि काकाऽध्येयम् 'अस्ति'विद्यतेऽयं पक्षः-यदुत 'श्रमणा' वतिनः, अपिशब्दः श्रमणानां कासा
JainEducation
For Personal & Private Use Only
Mainelibrary.org