________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः१
१ शतके उद्देशः३ काशनमोह नीयवेदनं सू३६
॥ ५९॥
उवसामेंति य पुणोवि बीएणं । वेइंति निजरंति य पढमचउत्थेहिं सवेऽधि॥१॥" अथ काङ्कनमोहनीयवेदनादिक | निर्जरान्तं सूत्रप्रपञ्चं नारकादिचतुर्विशतिदण्डकैनियोजयन्नाह| नेरइयाणं भंते ! कंखामोहणिज्नं कम्मं वेएइ?, जहा ओहिया जीवा तहा नेरइया, जाव थणियकुमारा ॥ | पुढविक्काइयाणं भंते ! कंखामोहणिज्जं कम्मं वेइंति, हंता वेइंति, कहण्णं भंते ! पुढविका० कंखामोहणिज्ज कम्मं वेदेति ?, गोयमा ! तेसिणं जीवाणं णो एवं तक्का इ वा सण्णा इ वा पण्णा इ वा मणे इ वा वइ ति वा-अम्हे णं कंखामोहणिजं कम्मं वेएमो, वेएंति पुण ते । से पूर्ण भंते ! तमेव सच्चं नीसंकं जं जिणेहिं पवेइयं, सेसं तं चेव, जाव पुरिसक्कारपरिक्कमेइ वा । एवं जाव चउरिदियाणं पंचिंदियतिरिक्खजोणिया जाव वेमाणिया जहा ओहिया जीवा ॥ (सू०३६) | इह च 'जहा ओहिया जीवा'इत्यादिना 'हंता वेयंति, कहन्नं भंते ! नेरइयाणं कड्न्खामोहणिज कम्म | वेयंति ?, गोयमा ! तेहिं तेहिं कारणेहिं इत्यादिसूत्रं निर्जरासूत्रान्तं स्तनितकुमारप्रकरणान्तेषु प्रकरणेषु सूचितं, | तेषु च यत्र यत्र जीवपदं प्रागधीतं तत्र तत्र नारकादिपदमध्येयमिति । पञ्चेन्द्रियाणामेव शङ्कितत्वादयः कासामोहनीयवेदनप्रकारा घटन्ते नैकेन्द्रियादीनाम् , अतस्तेषां विशेषेण तद्वेदनप्रकारदर्शनायाह-'पुढविकाइयाण'मित्यादि व्यक्तं, नवरम्-'एवं तक्का इ वत्ति एवं-वक्ष्यमाणोल्लेखेन तों-विमर्शः, स्त्रीलिङ्गनिदेशश्च प्राकृतत्वात् , 'सन्नाइ वत्ति सज्ञा-अर्थावग्रहरूपं ज्ञानं, 'पण्णा इ वत्ति प्रज्ञा-अशेषविशेषविषयं ज्ञानमेव,8
WORKSHIRIKAASA
॥ ५९॥
Jain Education
en
anal
For Personal & Private Use Only
www.jainelibrary.org