________________
रेइ जहा संवुडे णं, नवरं आउयं च णं कम्मं सिय बंधइ सिय नो बंधइ, सेसं तहेव जाव वीईवयइ, से केणटेणं जाव वीईवयइ ?, गोयमा ! फासुएसणिज्जं भुंजमाणे समणे निग्गंथे आयाए धम्मं नो अइक्कमइ, आयाए धम्म अणइक्कममाणे पुढविक्काइयं अवकखति जाव तसकायं अवकंखइ, जेसिपि य णं जीवाणं सरीराई आहारेइ तेऽवि जीवे अवकंखति से तेणटेणं जाव वीईवयइ ॥ (सू०७८)॥ ___ 'आहाकम्म'मित्यादि आधया-साधुप्रणिधानेन यत्सचेतनमचेतनं क्रियते अचेतनं वा पच्यते चीयते वा गृहादिकं व्यूयते वा वस्त्रादिकं तदाधाकर्म 'किं बंधईत्ति प्रकृतिबन्धमाश्रित्य स्पृष्टावस्थापेक्षया वा 'किं पकरेइ'त्ति स्थिति| बन्धापेक्षया बद्धावस्थापेक्षया वा 'किं चिणाइ'त्ति अनुभागबन्धापेक्षया निधत्तावस्थाऽपेक्षया वा 'किं उवचिणाइ'त्ति प्रदेशबन्धापेक्षया निकाचनापेक्षया वेति, 'आयाए'त्ति आत्मना धर्म श्रुतधर्म चारित्रधर्म वा "पुढविकायं 'नावकखइ'त्ति नापेक्षते, नानुकम्पत इत्यर्थः॥ आधाकर्मविपक्षश्च प्रासुकैषणीयमिति प्रासुकैषणीयसूत्रम् ॥ अनन्तरसूत्रे संसारव्यतिव्रजनमुक्तं, तच्च कर्मणोऽस्थिरतया प्रलोटने सति भवतीत्यस्थिरसूत्रम्| से नूर्ण भंते ! अथिरे पलोदृइ नो थिरे पलोदृति अथिरे भजइ नो थिरे भजइ सासए बालए बालियत्तं असासयं सासए पंडिए पंडियत्तं असासयं ?, हंता गोयमा! अथिरे पलोदृइ जाव पंडियत्तं असासयं सेवं भंते सेवं भंतेत्ति जाव विहरति ॥ (सू०७९)॥ नवमो उद्देसो समत्तो॥१-९॥
तत्र 'अधिरे'त्ति अस्थास्नु द्रव्यं लोष्टादि 'प्रलोटति परिवर्त्तते अध्यात्मचिन्तायामस्थिरं कर्म तस्य जीवप्रदेशेभ्यः
Jain Educationa l
For Personal & Private Use Only
K
nelibrary.org