SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ भदीहाउयत्ताए कम्मं पकरेंति ?, गोयमा ! पाणे अहवाइत्ता मुसं वइत्ता तहारूवं समणं वा माहणं वा हीलित्ता निंदित्ता खिंसित्ता गरहित्ता अवमन्नित्ता अन्नयरेणं अमणुन्नेणं अपीतिकारेणं असणपाणखाइमसा इमेणं पडिला भेत्ता एवं खलु जीवा असुभदीहाउयत्ताए कम्मं पकरेंति ॥ कहन्नं भंते ! जीवा सुभदीहाउयताए कम्मं पकरेंति ?, गोयमा ! नो पाणे अइवाइत्ता नो मुसं वहत्ता तहारूवं समणं वा माहणं वा वंदित्ता नमंसित्ता जाव पज्जुवासित्ता अन्नयरेणं मणुन्नेणं पीइकारएणं असणपाणखाइमसाइमेणं पडिला भेत्ता एवं खलु जीवा सुभदीहाउयत्ताए कम्मं पकरेंति ॥ ( सूत्रं २०४ ) ‘कहण्ण’मित्यादि, ‘अप्पाउयत्ताए 'त्ति अल्पमायुर्यस्यासावल्पायुष्कस्तस्य भावस्तत्ता तस्यै अल्पायुष्कतायै अल्पजीवितव्य निबन्धनमित्यर्थः, अल्पायुष्कतया वा, 'कर्म' आयुष्कलक्षणं 'प्रकुर्वन्ति' बध्नन्ति ?, 'पाणे अइवापत 'त्ति 'प्राणान् 'जीवान् 'अतिपात्य' विनाश्य 'मुसं वइत्त' त्ति मृषावादमुक्त्वा 'तहारूवं 'ति तथाविधस्वभावं भक्तिदानोचितपात्र मित्यर्थः 'समणं व'त्ति श्राम्यते - तपस्यतीति श्रमणोऽतस्तं 'माहणं व'त्ति मा हनेत्येवं योऽन्यं प्रति वक्ति स्वयं हनन निवृत्तः सन्नसौ माहनः, ब्रह्म वा ब्रह्मचर्य कुशलानुष्ठानं वाऽस्यास्तीति ब्राह्मणोऽतस्तं, वाशब्दौ समुच्चये, 'अफासुएणं'ति न प्रगता असवः - असुमन्तो यस्मात्तदप्रासुकं सजीवमित्यर्थः 'अणेसणिज्जेणं'ति एष्यत इत्येषणीयं- कल्प्यं तन्निषेधादनेषणीयं तेन, अशनादिना - प्रसिद्धेन 'पडिला भेत्त 'त्ति 'प्रतिलम्भ्य' लाभवन्तं कृत्वा, अथ निगमयन्नाह - 'एव' मित्यादि, 'एवम्' उक्तलक्षणेन क्रियात्रयेणेति, अयमत्र भावार्थ:- अध्यवसायविशेषादेतत्रयं जघन्यायुः फलं भवति, अथवेहापेक्षिकी अल्पायुष्कता Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy