________________
| ५ शतके
व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः१
| उद्देशः६
तत्र च ‘एवंभूयं वेयणं ति यथाविधं कर्म निबद्धमेवंप्रकारतयोत्पन्नां 'वेदना' असातादिकर्मोदयं 'वेदयन्ति' अनुभवन्ति, मिथ्यात्वं चैतद्वादिनामेवं-न हि यथा बद्धं तथैव सर्व कर्मानुभूयते, आयुः कर्मणो व्यभिचारात्, तथाहि-दीर्घका| लानुभवनीयस्याप्यायुःकर्मणोऽल्पीयसाऽपि कालेनानुभवो भवति, कथमन्यथाऽपमृत्युव्यपदेशः सर्वजनप्रसिद्धः स्यात् ?,
कथं वा महासंयुगादौ जीवलक्षाणामप्येकदैव मृत्युरुपपद्यतेति ?, 'अणेवंभूयंपि'त्ति यथा बद्धं कर्म नैवंभूता अनेवंभूता | अतस्तां, श्रूयन्ते ह्यागमे कर्मणः स्थितिविघातरसघातादय इति, 'एवं जाव वेमाणिया संसारमंडलं नेयव्वं'ति 'एवम्' उक्तक्रमेण वैमानिकावसानं संसारिजीवचक्रवालं नेतव्यमित्यर्थः, अथ चेह स्थाने वाचनान्तरे कुलकरतीर्थकरादिवक्तव्यता दृश्यते, ततश्च संसारमण्डलशब्देन पारिभाषिकसञ्जया सेह सूचितेति संभाव्यत इति ॥ पञ्चमशते पञ्चमः ॥५-५॥
अल्पदीर्घशुभायूंषि सू २०३
॥२२५॥
अनन्तरोद्देशके जीवानां कर्मवेदनोक्ता, षष्ठे तु कर्मण एव बन्धनिबन्धनविशेषमाह, तस्य चादिसूत्रमिदम्कहण्णं भंते ! जीवा अप्पाउयत्ताए कम्मं पकरेंति ?, गोयमा ! तिहिं ठाणेहिं, तंजहा-पाणे अइवाएत्ता मुसं वइत्ता तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभेत्ता, एवं खलु जीवा अप्पाउयत्ताए कम्मं पकरेइ ॥ कहण्णं भंते ! जीवा दीहाउयत्ताए कम्मं पकरेंति ?, गोयमा! |तिर्हि ठाणेहि-नो पाणे अतिवाइत्ता नो मुसं वइत्ता तहारूवं समणं वा माहणं वा फासुएसणिज्जेणं अस-| णपाणखाइमसाइमेणं पडिलाभेत्ता एवं खलु जीवा दीहाउयत्ताए कम्मं पकरेंति ॥ कहन्नं भंते ! जीवा असु
॥२२५॥
5-25
dain Education International
For Personal & Private Use Only
www.jainelibrary.org