________________
जीवा सत्ता
तहेव । नेरड्यातहा वेदणं
मा! नेरड्या
, गोयमा !
गइया पाणा भूया जीवा सत्ता अनेवंभूयं वेदणं वेदेति, से केणटेणं अत्थेगतिया ? तं चेव उच्चारेयवं. गोयमा ! जे णं पाणा भूया जीवा सत्ता जहा कडा कम्मा तहा वेदणं वेदेति ते णं पाणा भूया जीवा सत्ता एवंभूयं वेदणं वेदेति, जे णं पाणा भूया जीवा सत्ता जहा कडा कम्मा नो तहा वेदणं वेदेति ते णं पाणा भूया जीवा सत्ता अनेवंभूयं वेदणं वेदंति, सेतेणटेणं तहेव । नेरड्या णं भंते ! किं एवंभूयं वेदणं वेदेति अनवंभूयं वेदणं वेदंति?, गोयमा ! नेरइया णं एवंभूयं वेदणं वेदेति अनेवंभूयंपि वेदणं वेदंति । से केणटेणं तं चेव, गोयमा ! जे णं नेरड्या जहा कडा कम्मा तहा वेयणं वेदेति ते णं नेरइया एवंभूयं वेदणं वेदेति जेणं नेरतिया जहा कडा कम्मा णो तहा वेदणं वेदेति ते णं नेरइया अनेवंभूयं वेदणं वेदेति, से तेणद्वेणं, एवं जाव वेमाणिया संसारमंडलं नेयव्वं । ( सूत्रं २०२) जंबूद्दीवे णं भंते ! भारहे वासे इमीसे ओस० कइ कुलगरा होत्था ?, गोयमा ! सत्त एवं तित्थयरा तित्थयरमायरो पियरो पढमा सिस्सिणीओ चक्कवट्टीमायरो इत्थि| रयणं बलदेवा वासुदेवा वासुदेवमायरो पियरो, एएसिं पडिसत्तू जहा समवाए परिवाडी तहा णेयव्वा, सेवं | भंते २ जाव विहरइ ॥ (सूत्रं २०३)॥ पंचमसए पंचमुद्देसओ ॥५-५॥
'छउमत्थे णमित्यादि, 'जहा पढमसए'इत्यादि, तत्र च छद्मस्थः आधोऽवधिकः परमाधोऽवधिकश्च केवलेन संयमादिना न सिद्ध्यतीत्याद्यर्थपरं तावन्नेयं यावदुत्पन्नज्ञानादिधरः केवली अलमस्त्विति वक्तव्यं स्यादिति, यच्चेदं पूर्वाधीतम|पीहाधीतं तत्सम्बन्धविशेषात् , स पुनरुद्देशकपातनायामुक्त एवेति ॥ स्वयूथिकवक्तव्यताऽनन्तरमन्ययूथिकवक्तव्यतासूत्रं,
कमाणो तहा वेदणबदा कमा तहा वेगणति भनेवभूयपि वे
Jain Education International
For Personal & Private Use Only
www.janelibrary.org