________________
45
LOCALCUSA
व्याख्या
ब्धिविशेषेणोपदर्शयितुं प्रभुरिति प्रश्नः, 'उक्करियाभेएणं'ति, [ग्र० ५०००] इह पुद्गलानां भेदः पञ्चधा भवति, खण्डा- ५ शतके प्रज्ञप्तिः दिभेदात् , तत्र खण्डभेदः खण्डशो यो भवति लोष्टादेरिव प्रतरभेदोऽभ्रपटलानामिव चूर्णिकाभेदस्तिलादिचूर्णवत् अनु- उद्देशः ५ अभयदेवी- या तटिकाभेदोऽवटतटभेदवत् उत्कारिकाभेद एरण्डबीजानामिवेति, तत्रोत्कारिकाभेदेन भिद्यमानानि'लद्धाइंति लब्धिविशे- ४ छद्मस्थासिया वृत्तिःशला पाहणविषयतां गतानि 'पत्ताई'ति तत एव गृहीतानि 'अभिसमन्नागयाइंति घटादिरूपेण परिणमयितुमारब्धानि,
द्धि सू२०१ ततस्तैर्घटसहस्रादि निवर्त्तयति, आहारकशरीरवत् , निर्वय॑ च दर्शयति जनानां, इह चोत्कारिकाभेदग्रहणं तद्भिन्नानामेव
एवमनेवभू॥२२४॥ द्रव्याणां विवक्षितघटादिनिष्पादनसामर्थ्यमस्ति नान्येषामितिकृत्वेति ॥ पञ्चमशते चतुर्थः ॥५-४॥
तावदना सू२०२
कुलकरा| अनन्तरोदेशके चतुर्दशपूर्वविदो महानुभावतोक्ता, स च महानुभावत्वादेव छद्मस्थोऽपि सेत्स्यतीति कस्याप्याशङ्का द्याःसू२०३ स्यादतस्तदपनोदाय पञ्चमोद्देशकस्येदमादिसूत्रम्
छउमत्थे णं भंते ! मणूसे तीयमणंतं सासयं समयं केवलेणं संजमेणं जहा पढमसए चउत्थुद्देसे आलावगा तहा नेयव्वा जाव अलमत्थुत्ति वत्तव्वं सिया। (सूत्रं २०१) अन्नउत्थिया णं भंते ! एवमातिक्खंति जाव परूति सव्वे पाणा सव्वे भूया सव्वे जीवा सव्वे सत्ता एवंभूयं वेदणं वेदेति से कहमेयं भंते ! एवं ?,
॥२२४॥ गोयमा ! जण्णं ते अन्नउत्थिया एवमातिक्खंति जाव वेदेति जे ते एवमासु मिच्छा ते एवमाहंसु, अहं * पुण गोयमा ! एवमातिक्खामि जाव परूवेमि अत्थेगइया पाणा भूया जीवा सत्ता एवंभूयं वेदणं वेदेति अत्थे
CARREARS
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org