SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ 17||चेव जाव चिहित्तए, से तेणटेणं जाव वुच्चइ-केवली णं अस्सिं समयंसि जाव चिहित्तए ( सूत्रं १९९) पभू णं । भंते ! चोद्दसपुवी घडाओ घडसहस्सं पडाओ पडसहस्सं कडाओ२ रहाओ २छत्ताओ छत्तसहस्सं २दंडाओ दंडसहस्सं अभिनिव्वद्देत्ता उवदंसेत्तए ?, हंता पभू, से केणट्टेणं पभू चोद्दसपुव्वी जाव उवदंसेत्तए ?, गोयमा ! चिउद्दसपुब्बिस्स णं अणंताई दवाई उक्करियाभेएणं भिन्जमाणाई लद्धाई पत्ताई अभिसमन्नागयाइं भवंति, से तेणटेणं जाव उवदंसित्तए। सेवं भंते ! सेवं भंते !॥ (सूत्रं २००)॥ पञ्चमशते चतुर्थ उद्देशः॥५-४॥ | केवली'त्यादि, 'आयाणेहिंति आदीयते-गृह्यतेऽर्थ एभिरित्यादानानि-इन्द्रियाणि तैर्न जानाति केवलित्वात् । 'अस्सि समयंसित्ति अस्मिन् वर्तमान समये 'ओगाहित्ताणं ति 'अवगाह्य' आक्रम्य 'सेयकालंसिवित्ति एष्यत्का| लेऽपि 'वीरियसजोगसहव्वयाए'त्ति वीर्य-वीर्यान्तरायक्षयप्रभवा शक्तिः तत्प्रधानं सयोग-मानसादिव्यापारयुक्त | यत्सद्-विद्यमानं द्रव्य-जीवद्रव्यं तत्तथा, वीर्यसद्भावेऽपि जीवद्रव्यस्य योगान्विना चलनं न स्यादिति सयोगशब्देन सद्व्यं विशेषितं, सदिति विशेषणं च तस्य सदा सत्तावधारणार्थ, अथवा स्वम्-आत्मा तद्रूपं द्रव्यं स्वद्रव्यं ततः कर्मधारयः, अथवा वीर्यप्रधानः सयोगो-योगवान् वीर्यसयोगः स चासौ सद्रव्यश्च-मनःप्रभृतिवर्गणायुक्तो वीर्यसयोगसद्रव्यस्तस्य भावस्तत्ता तया हेतुभूतया 'चलाईति अस्थिराणि 'उवकरणाईति अङ्गानि 'चलोवगरणट्टयाए'त्ति चलोपकरणलक्षणो योऽर्थस्तद्भावश्चलोपकरणार्थता तया, चशब्दः पुनरर्थः । केवल्यधिकारात् श्रुतकेवलिनमधिकृत्याह-घडाओ घडसहस्संति घटादवधेर्घटं निश्रां कृत्वा घटसहस्रं 'अभिनिवट्टित्ता' इति योगः 'अभिनिव्वट्टित्ता' विधाय श्रुतसमुत्थल SAMICROSORRORECORRECTOC0-959 Jain Education Inter nal For Personal & Private Use Only www.janelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy