________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः
॥२२३॥
लोकसङ्खयेयभागविषयोऽवधिः सोऽपि मनोद्रव्यग्राही यः पुनः संभिन्नलोकनाडीविषयोऽसौ कथं मनोद्रव्यग्राही न भवि- || ५ शतके |व्यति, इष्यते च लोकसङ्ख्येयभागावधेर्मनोदव्यग्राहित्वं, यदाह-"संखेज मणोदचे भागो लोगपलियस्स बोद्धयो"त्ति ॥ उद्देशः४ अनुत्तरसुराधिकारादिदमाह-'अनुत्तरे'त्यादि, 'उदिनमोह'त्ति उत्कटवेदमोहनीयाः 'उवसंतमोह'त्ति अनुत्कटवेदमो-||
केवलिनो हनीयाः, परिचारणायाः कथञ्चिदप्यभावात् , नतु सर्वथोपशान्तमोहाः, उपशमश्रेणेस्तेषामभावात् , 'नो खीणमोह'त्ति
ज्ञानमनाक्षपकश्रेण्या अभावादिति ॥ पूर्वतनसूत्रे केवल्यधिकारादिदमाह
दानं एष्य
तिनतत्प्रदे___ केवली णं भंते ! आयाणेहिं जा पा० ?, गोयमा ! णो तिणढे स०, से केणटेणं जाव केवली णं आयाणेहिं शावगाहा न जाणइ न पासइ ?, गोयमा ! केवली णं पुरच्छिमेणं मियंपि जाणइ अमियंपि जा. जाव निव्वुडे दसणे ४ सू १९८केवलिस्स से तेण (सूत्रं १९८)केवली णं भंते!अस्सिं समयंसि जेसु आगासपदेसेसु हत्थं वा पायं वा बाहुं वा १९९ उरुं वा ओगाहित्ताणं चिट्ठति पभू णं भंते ! केवली सेयकालंसिवि तेसु चेव आगासपदेसेसु हत्थं वा जाव घटसहस्त्रओगाहित्ता णं चिहित्तए ?, गोयमा ! णो ति०, से केणटेणं भंते ! जाव केवली णं अस्सि समयंसि जेसुडू
करणं आगासपदेसेसु हत्थं वा जाव चिट्ठति णो णं पभू केवली सेयकालंसिवि तेसु चेव आगासपएसेसु हत्थं वा जाव चिहित्तए?,गो !केवलिस्स णं वीरियसजोगसद्दव्वयाए चलाई उवकरणाई भवंति, चलोवगरणट्टयाए य|
॥२२३॥ णं केवली अस्सिं समयंसि जेसु आगासपदेसेसु हत्थं वा जाव चिट्ठति णो णं पभू केवली सेयकालंसिवि तेसु
१ पल्यस्य लोकस्य च सङ्ख्यभागोऽवधिर्मनोद्रव्याणि जानाति ॥
46RRC
| सू२००
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org