________________
जीवस्याभिधानेन तदयोग्यः सामर्थ्यादवसीयत एवेति 'अत्थेगइए नो देवे सिया' इत्येतस्यादावुक्तस्य पक्षस्य निर्वचनं । कृतं द्रष्टव्यमिति ॥ अथोद्देशकनिगमनार्थमाह-सेवं भंते सेवं भंते'त्ति, यन्मया पृष्टं तद्भगवद्भिः प्रतिपादितं तदेव| मित्थमेव भदन्त ! नान्यथा, अनेन भगवद्वचने बहुमानं दर्शयति, द्विर्वचनं चेह भक्तिसंभ्रमकृतमिति, एवं कृत्वा |भगवान् गौतमः श्रमणं भगवन्तं महावीरं वन्दते नमस्यति चेति ॥
॥ प्रथमशते प्रथमोद्देशकविवरणं समाप्तमिति ॥
व्याख्यातः प्रथमोद्देशकः, अथ द्वितीय आरभ्यते, अस्य चैवं संबन्धः-प्रथमोद्देशके चलनादिधर्मकं कर्म कथितं | तदेवेह निरूप्यते, तथोद्देशकार्थसङ्ग्रहिण्यां 'दुक्खे'त्ति यदुक्तं तदिहोच्यते, तत्प्रस्तावनार्थ च पूर्वोक्तमेव ग्रन्थं स्मरन्नाह
रायगिहे नगरे समोसरणं, परिसा निग्गया जाव एवं वयासी-जीवे णं भंते ! सयंकडं दुक्खं वेदेइ ?, | गोयमा ! अत्थेगइयं वेएइ अत्थेगइयं नो वेएइ, से केण?णं भंते ! एवं वुच्चइ-अत्थेगइयं वेदेइ अत्थेगइयं Mनो वेएइ ?, गोयमा ! उदिन्नं वेएइ अणुदिनं नो वेएइ, से तेणटेणं एवं वुच्चइ-अत्थेगइयं वेएइ अत्थेगतियं
नो वेएइ, एवं चउव्वीसदंडएणं जाव वेमाणिए ॥ जीवाणंभंते! सयंकडं दुक्खं वेएन्ति?, गोयमा! अत्थेगइयं | वेयन्ति अत्थेगइयं णो वेयन्ति, से केणडेणं?, गोयमा! उदिन्नं वेयन्तिनोअणुदिन्नं वेयन्ति,से तेणद्वेणं, एवं जाव वेमाणिया ॥ जीवे णं भंते ! सयंकडं आउयं वेएइ ? गोयमा ! अत्थेगइयं वेएइ अत्थेगइयं नो वेएइ जहा
Jain Education
For Personal & Private Use Only
lainelibrary.org