SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ व वयमाणे जाई तत्थ पाणाइं जाव जीवियाओ ववरोवेइ तावं च णं से पुरिसे कतिकिरिए, गोयमा ! जावं चणं से उसुंअप्पणो गुरुययाए जाव ववरोवेइ तावंचणं से पुरिसे काइयाए जाव चरहिं किरियाहिं पुढे,जोसिंपि यणं जीवाणं सरीरेहिं धणू निव्वत्तिए तेवि जीवा चरहिं किरियाहिं, धणूपुढे चाहिं, जीवा चउहिं, पहारू || चउहिं, उसू पंचहिं, सरे पत्तणे फले पहारू पंचहिं, जेवि य से जीवा अहे पच्चोवयमाणस्स उवग्गहे चिट्ठति । तेवि य णं जीवा कातियाए जाव पंचहिं किरियाहिं पुट्ठा ॥ (सूत्रं २०७)॥ 'पुरिसे 'मित्यादि 'परामुसइ'त्ति 'परामृशति' गृह्णाति 'आययकण्णाययंति आयतः-क्षेपाय प्रसारितः कर्णायतः कर्ण यावदाकृष्टस्ततः कर्मधारयाद् आयतकर्णायतः अतस्तं, 'इर्दा बाणं 'उर्दु वेहासंति ऊर्द्धमिति वृक्षशिखराद्यपेक्षयाऽपि स्यादत आह-विहायसि' इत्याकाशे 'उम्विहईत्ति 'ऊर्दू विजहाति' ऊ क्षिपतीत्यर्थः, 'अभिहणइत्ति अभिमुखमागच्छतो हन्ति 'वत्तेइ'त्ति वर्तुलीकरोति शरीरसङ्कोचापादनात् 'लेसेइ'त्ति 'श्लेषयति' आत्मनि श्लिष्टान् ४ करोति संघाएइ'त्ति अन्योऽन्यं गात्रैः संहतान् करोति संघट्टेइत्ति मनाक् स्पृशति 'परितावेईत्ति समन्ततः पीड यति 'किलामेइ'त्ति मारणान्तिकादिसमुद्घातं नयति 'ठाणाओ ठाणं संकामेइ' स्वस्थानात्स्थानान्तरं नयति 'जीवियाओ ववरोवेईत्ति च्युतजीवितान् करोतीति, 'किरियाहिं पुढे'त्ति क्रियाभिः स्पृष्टः, क्रियाजन्येन कर्मणा बद्ध इत्यर्थः, 'धणु'त्ति धनुः-दण्डगुणादिसमुदायः, ननु पुरुषस्य पञ्च क्रिया भवन्तु, कायादिव्यापाराणां तस्य दृश्यमानत्वात् , धनुरादिनिर्वतकशरीराणां तु जीवानां कथं पञ्च क्रियाः ?, कायमात्रस्यापि तदीयस्य तदानीमचेतनत्वात् , अचेतनकायमात्रा-12 RECEMSCIRCRACKSCANCE Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy