________________
Jain Education
।
अणाघा इज्जमाणाई अणासाइजमाणाई अफासाइजमाणाई विद्धंसमागच्छंति, एएसिणं भंते ! पोग्गलाणं | अणाघाइजमाणाई ३ पुच्छा, गोयमा ! सव्वत्थोवा पोग्गला अणाघाइजमाणा अणासाइजमाणा अनंतगुणा अफासाइजमाणा अनंतगुणा, तेइंदियाणं घाणिंदियजिभिदियफासिंदियवेमायाए भुजो २ परिणमंति, चउरिंदियाणं चक्खिदियघाणिदिय जिग्भिदियफासिंदियत्ताए भुज्जो भुज्जो परिणमंति । पंचिंदियतिरिक्खजोणियाणं | ठिई भणिऊणं ऊसासो वेमायाए, आहारो अणाभोगनिव्वत्तिए अणुसमयं अविरहिओ, आभोगनिव्वतओ जहन्नेणं अंतोमुहुत्तस्स उक्कोसेणं छट्टभत्तस्स, सेसं जहा चउरिंदियाणं जाव चलिये कम्मं निजरेंति एवं मणुस्साणवि, नवरं आभोगनिवत्तिए जहन्नेणं अंतोमुहृत्तं उक्कोसेणं अट्टमभत्तस्स सोइंदियवेमायत्ताए भुजो भुज्जो परिणमंति सेसं जहा चउरिंदियाणं, तहेव जाव निज्जरेंति । वाणमंतराणं ठिईए नाणतं, परिण | मंति अवसेसं जहा नागकुमाराणं, एवं जोइसियाणवि, नवरं उस्सासो जहन्नेणं मुहुत्तपुहुत्तस्स उक्कोसेणवि मुहुत्तपुहुत्तस्स आहारो जहन्नेणं दिवसपुहुत्तस्स उक्कोसेणवि दिवसपुहुत्तस्स सेसं तहेव । वेमाणियाणं ठिई भाणियव्वा ओहिया, ऊसासो जहनेणं मुहुत्तपुहुत्तस्स उक्कोसेणं तेत्तीसाए पक्खाणं, आहारो आभोगनिव्व|त्तिओ जहन्नेणं दिवसपुहुत्तस्स उक्को सेणं तेत्तीसाए वाससहस्साणं, सेसं चलियाइयं तहेव जाव निज्जरेंति (सू०१५)
'नेरइयाण'मित्यादिर्व्यक्ता च नवरं 'जीवाओ किं चलियंति जीवप्रदेशेभ्यश्चलितं- तेष्वनवस्थानशीलं तदितरत्त्व| चलितं तदेव बध्नाति, यदाह - "कृत्स्नैर्देशैः स्वकदेशस्थं रागादिपरिणतो योग्यम् । बध्नाति योगहेतोः कर्म स्नेहाक्त इव
For Personal & Private Use Only
jainelibrary.org