________________
व्याख्या
इंदियतेइंदियचउंरिदियाणं जेहिं ठाणेहिं नेरतियाणं असीइभंगा तेहिं ठाणेहिं असीइं चेव, नवरं || १ शतके प्रज्ञप्तिः अभयदेवी
॥ अन्भहिया सम्मत्ते आभिणिबोहियनाणे सुयनाणे य, एएहिं असीइभंगा, जेहिं ठाणहिँ नेरतियाणं सत्ता- उद्देशः ५
वीसं भंगा तेसु ठाणेसु सव्वेसु अभंगयं ॥ पंचिंदियतिरिक्खजोणिया जहा नेरइया तहा भाणियव्वा, नवरं या वृत्तिः
द्वींद्रिया|जेहिं सत्तावीसं भंगा तेहिं अभंगयं कायव्वं जत्थ असीति तत्थ असीर्ति चेव ॥ मणुस्साणवि जेहिं ठाणेहिं
दिवैमानिनेरइयाणं असीतिभंगा तेहिं ठाणेहिं मणुस्साणवि असीतिभंगा भाणियव्वा, जेसु ठाणेसु सत्तावीसा तेसु
कान्तानां
सू४९ साअभंगयं, नवरं मणुस्साणं अन्भहियं जहनिया ठिई आहारए य असीति भंगा॥ वाणमंतरजोइसवेमाणिया
जहा भवणवासी, नवरंणाणत्तं जाणियव्वं जं जस्स, जाव अणुत्तरा, सेवं भंते ! सेवं भंते!त्ति॥(सू०४९)॥ 15 |पंचमो उद्देसो सम्मत्तो ॥५॥ II 'बेइंदिए'त्यादावेवमक्षरघटना-'जेहिं ठाणेहिं नेरइयाणं असीइभंगा तेहिं ठाणेहिं बेइंदियतेइंदियचरिं-|| दियाणं असीइं चेव'त्ति, तत्रैकादिसङ्ख्यातान्तसमयाधिकायां जघन्यस्थितौ १ तथा जघन्यायामवगाहनायां च २ तत्रैव च सङ्ख्येयान्तप्रदेशवृद्धायां ३ मिश्रदृष्टौ च नारकाणामशीतिर्भङ्गका उक्ताः, विकलेन्द्रियाणामप्येतेषु स्थानेषु मिश्र-||
॥७५॥ दृष्टिवर्जेष्वशीतिरेव, अल्पत्वात्तेषाम् एकैकस्यापि क्रोधाधुपयुक्तस्य सम्भवात् , मिश्रदृष्टिस्तु विकलेन्द्रियेष्वेकेन्द्रियेषु च न संभवतीति न विकलेन्द्रियाणां तत्राशीतिभङ्गकसम्भव इति, वृद्धैस्त्विह सूत्रे कुतोऽपि वाचनाविशेषाद् यत्राशीतिस्तत्राप्यभङ्गकमिति व्याख्यातमिति । इहैव विशेषाभिधानायाह-नवरमित्यादि, अयमर्थः-दृष्टिद्वारे ज्ञानद्वारे च नार
JainEducatior
For Personal & Private Use Only
M
ainelibrary.org