________________
काणां सप्तविंशतिरुक्ता, विकलेन्द्रियाणां तु 'अन्भहिय'त्ति अभ्यधिकान्यशीतिर्भङ्गकानां भवति, व? इत्याह-सम्यक्त्वे, | अल्पीयसां हि विकलेन्द्रियाणां सास्वादनभावेन सम्यक्त्वं भवति, अल्पत्वाच्चैतेषामेकत्वस्यापि सम्भवेनाशीतिर्भङ्गकानां भवति,एवमाभिनिबोधिके श्रुते चेति । तथा 'जेही' त्यादि, येषु स्थानकेषु नैरयिकाणां सप्तविंशतिर्भङ्गकास्तेषु स्थानेषु द्वि त्रि चतुरिन्द्रियाणां भङ्गकाभावः, तानि च प्रागुक्ताशीतिर्भङ्गकस्थानविशिष्टानि मन्तव्यानि, भङ्गकाभावश्च क्रोधाधुपयुक्ताना| मेकदैव बहूनां भावादिति । विकलेन्द्रियसूत्राणि च पृथिवीकायिकसूत्राणीवाध्येयानि, नवरमिह लेश्याद्वारे-तेजोलेश्या नाध्येतव्या, दृष्टिद्वारे च 'बेइंदिया णं भंते ! किं सम्मदिही मिच्छादिट्ठी सम्मामिच्छादिट्ठी?, गोयमा! सम्मदिट्ठीवि | मिच्छदिहीवि नो सम्मामिच्छादिठ्ठी, सम्मईसणे वट्टमाणा बेइंदिया किं कोहोवउत्ता?' इत्यादि प्रश्नोत्तरमशीतिभङ्गकाः। तथा ज्ञानद्वारे-'बेइंदिया णं भंते ! किं णाणी अन्नाणी ?, गोयमा ! णाणीवि अन्नाणीवि, जइ णाणी दुन्नाणी मइणाणी सुयणाणी य' शेषं तथैवाशीतिश्च भङ्गा इति।योगद्वारे 'बेइंदिया णं भंते ! किं मणजोगी वइजोगी कायजोगी?,गोयमा ! णो मणजोगी वइजोगी कायजोगी य' शेष तथैव । एवं त्रीन्द्रियचतुरिन्द्रियसूत्राण्यपि॥'पंचेदिये'त्यादि'जहिं सत्तावीसं भंग'त्ति, यत्र नारकाणां सप्तविंशतिर्भङ्गकास्तत्र पञ्चेन्द्रियतिरश्चामभङ्गक, तच्च जघन्यस्थित्यादिकं पूर्व दर्शितमेव, भङ्गकाभावश्च क्रोधाधुपयुक्तानां बहूनामेकदैव तेषु भावादिति, सूत्राणि चेह नारकसूत्रवदध्येयानि, नवरं शरीरद्वारेऽयं विशेषः|'असंखेजेसु णं भंते ! पंचिंदयतिरिक्खजोणियावासेसु पंचिंदियतिरिक्खजोणियाणं केवइया सरीरा पन्नत्ता ?, गोयमा ? | |चत्तारि, तंजहा-ओरालिए वेउधिए तेयए कम्मए' सर्वत्र चाभङ्गकमिति । तथा संहननद्वारे 'पंचिंदियतिरिक्खजोणियाणं
COMMERCOALAMOROADCORRUK
Jain Education M
i
nal
For Personal & Private Use Only
inelibrary.org