________________
प्रज्ञप्तिः
१ शतके | उद्देशः५ दीन्द्रियादिवैमानिकान्तानां को. सू ४९
व्याख्या केवइया संघयणा पन्नत्ता ?, गोयमा ! छ संघयणा पं०, तंजहा-वइरोसहनारायं जाव छेवट्ठति । एवं संस्थानद्वारेऽपि छ
संठाणा पन्नत्ता, तंजहा-समचउरंसे ६ । एवं लेश्याद्वारे-कइलेसाओ पन्नत्ताओ?, गोयमा छ लेस्सा प०, तंजहा-किण्हअभयदेवी- लेस्सा' ६॥ 'मणुस्साणवित्ति, यथा नैरयिका दशसु द्वारेष्वभिहितास्तथा मनुष्या अपि भणितव्या इति प्रक्रमः, एतया वृत्तिः१
देवाह-'जेही त्यादि, तत्र नारकाणां जघन्यस्थितावेकादिसङ्ख्यातान्तसमयाधिकायां १ तथा जघन्यावगाहनायां २ ॥७६॥
तस्यामेव सङ्ख्यातान्तप्रदेशाधिकायां ३ मिश्रे च ४ अशीतिर्भङ्गका उक्ताः, मनुष्याणामप्येतेष्वशीतिरेव, तत्कारणं च
तदल्पत्वमेवेति, नारकाणां मनुष्याणां च सर्वथा साम्यपरिहारायाह-'जेसु सत्तावीसा' इत्यादि, सप्तविंशतिर्भङ्गकस्थासानानि च नारकाणां जघन्यस्थित्यसङ्ख्यातसमयाधिकजघन्यस्थितिप्रभृतीनि, तेषु च जघन्यस्थितौ विशेषस्य वक्ष्यमाणत्वेन ||
तदर्जेषु मनुष्याणामभङ्गक, यतो नारकाणां बाहल्येन क्रोधोदय एव भवति तेन तेषां सप्तविंशतिर्भङ्गका उक्तस्थानेषु
युज्यन्ते, मनुष्याणां तु प्रत्येक क्रोधाद्यपयोगवतां बहूनां भावान्न कषायोदये विशेषोऽस्ति, तेन तेषां तेषु स्थानेषु भङ्गकालाभाव इति । इहैव विशेषाभिधानायाह-नवरमित्यादि, येषु स्थानेषु नारकाणामशीतिस्तेषु मनुष्याणामप्यशीतिः तथा|
'जेसु सत्तावीसा तेसु अभंगय' मित्युक्तं, केवलं मनुष्याणामिदमभ्यधिक यदुत जघन्यस्थिती तेषामशीतिनं तु नारकाणां तत्र सप्तविंशतिरुक्तत्यभङ्गकम् । तथाऽऽहारकशरीरे अशीतिराहारकशरीरवतां मनुष्याणामल्पत्वान्नारकाणां तन्नास्त्यवेत्येतदप्यभ्यधिक मनुष्याणामिति, इह च नारकसूत्राणां मनुष्यसूत्राणां च प्रायः शरीरादिषु चतुषु ज्ञानद्वार एव च विशेषः, तथाहि-'असंखजेसु णं भंते ! मणुस्सावासेसु मणुस्साणं कइ सरीरा पन्नत्ता, गोयमा! पंच, तंजहा-ओरालिए वेउधिए
॥७६॥
Sain Education
For Personal & Private Use Only
hinelibrary.org