________________
निग्गच्छइ २ जेणेव रुयगिंदे उप्पायपव्वए तेणेव उवागच्छइ २ वेउव्वियसमुग्धाएणं समोहणंति जाव | उत्तरवेउब्वियाई रुवाई विकुव्वंति, ताए उक्किट्ठाए तुरियाए चवलाए चंडाए जहणाए छेयाए सीहाए सिग्धाए | दिव्वाए उद्धयाए देवगतीए तिरियमसंखेज्जाणं दीवसमुद्दाणं मज्झंमज्झेणं जेणेव जंबूद्दीवे २ जेणेव भारहे | वासे जेणेव तामलित्ती[ए] नगरी [ए] जेणेव तामलित्ती मोरियपुत्ते तेणेव उवागच्छंति २ त्ता तामलिस्स बालतव | स्सिस्स उपिं पक्खि सपडिदिसिं ठिच्चा दिव्वं देविडिं दिव्वं देवज्जुन्तिं दिव्वं देवाणुभागं दिव्वं बत्तीस| विहं नहविहिं उवदंसंति २ तामलिं बालतवस्सि तिक्खुत्तो आयाहिणं पयाहिणं करेंति वदति नर्मसंति २ एवं वदासी एवं खलु देवाणुप्पिया ! अम्हे बलिचंचारायहाणीवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य देवाणुप्पियं वंदामो नम॑सामो जाव पज्जुवासामो, अम्हाणं देवाणुप्पिया ! बलिचंचा रायहाणी अनिंदा अपुरोहिया अम्हेऽवि य णं देवाणुपिया ! इंदाहीणा इंदा हिडिया इंदाहीणकज्जा तं तुम्भे णं देवाणुपिया ! | बलिचंचारायहाणिं आढाह परियाणह सुमरह अटुं बंधह निदानं पकरेह ठितिपकप पकरेह, तते णं तुम्भे | कालमासे कालं किचा बलिचंचारायहाणीए उववज्जिस्सह, तते णं तुभे अम्हं इंदा भविस्सह, तए णं तुभे | अम्हेहिं सद्धिं दिव्वाई भोग भोगाई भुंजमाणा विहरिस्संह । तए णं से तामली बालतवस्सी तेहिं बलिचं| चारायहाणिवत्थव्वेहिं बहूहिं असुरकुमारेहिं देवेहिं देवीहि य एवं वृत्ते समाणे एयमहं नो आढाइ नो | परियाणेइ तुसिणीए संचिट्ठइ, तए णं ते बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org