________________
व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः १
॥१६५॥
तामलि मोरियपुत्तं दोचंपि तचंपि तिक्खुतो आयाहिण प्पयाहिणं करेंति २ जाव अम्हं च णं देवाणुप्पिया | बलिचंचारायहाणी अनिंदा जाव ठितिपकप्पं पकरेह जाव दोच्चंपि तचंपि, एवं वृत्ते समाणे जाव तुसिणीए संचिट्ठइ, तए णं ते बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य तामलिणा बालतव सिणा अणाढाइजमाणा अपरियाणिजमाणा जामेव दिसिं पाउन्भूया तामेव दिसिं पडिगया । (सू० १३५) । | तेणं कालेणं २ ईसाणे कप्पे अणिंदे अपुरोहिए यावि होत्था, तते णं से तामली बालतवस्सी बहुपडिपुन्नाई सट्ठि वाससहस्साइं परियागं पाउणित्ता दोमासियाए संलेहणाए अत्ताणं झूसित्ता सवीसं भत्तसयं अणसणाए छेदिता कालमासे कालं किच्चा ईसाणे कप्पे ईसाणवडिंसए विमाणे उववायसभाए देवसयणिजंसि | देवसंतरिये अंगुलस्स असंखेज्जभागमेत्ताए ओगाहणाए ईसाणदेविंदविरहकालसमयंसि ईसाणदेविंदत्ताए उववण्णे, तए णं से ईसाणे देविंदे देवराया अहुणोववन्ने पंचविहाए पज्जन्तीए पज्जन्तीभावं गच्छति, तंजहाआहारप० जाव भासमणपज्जन्त्तीए, तए णं ते बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य | देवीओ य तामलिं बालतवरिंस कालगयं जाणित्ता ईसाणे य कप्पे देविंदत्ताए उबवण्णं पासित्ता आसु| रुत्ता कुविया चंडिक्किया मिसिमिसेमाणा बलिचंचाराय० मज्झंमज्झेणं निग्गच्छति २ ताए उक्किट्ठाए जाव जेणेव भारहे वासे जेणेव तामलित्ती[ए] नयरी[ए] जेणेव तामलिस्स बालतवस्सिस्स सरीरए तेणेव उवागच्छति २ वामे पाए सुषेणं बंधंति २ तिक्खुत्तो मुहे उद्दहति २ तामलित्तीए नगरीए सिंघाडगतिगचउक्कचच्चर चउ
Jain Education International
For Personal & Private Use Only
३ शतके उद्देशः १ तामलेरीशानेन्द्रत्वेनोत्पादः
सू १३६
॥१६५॥
www.jainelibrary.org