SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ व्याख्यांप्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥१६४॥ णिसंतए जाए, तं अत्थि जा मे उट्ठाणे कम्मे बले वीरिए पुरिसक्कार परक्कमे ताव ता मे सेयं कल्लं जाव जलते तामलित्तीए नगरीए दिट्टाभट्ठे य पासंडत्थे य पुव्वसंगतिए य गिहत्थे य पच्छासंगतिए य परियायसंगतिए य आपुच्छित्ता तामलित्तीए नगरीए मज्झमज्झेणं निग्गच्छित्ता पाउग्गं कुंडियमादीयं उवकरणं दारुमयं च पडि|ग्गहियं एते [एडेइ] एडित्ता तामलित्तीए नगरीए उत्तरपुरच्छिमे दिसीभाए णियत्तणियमंडलं [आलिहइ] | आलिहित्ता संलेहणाझूसणाझूसियस्स भत्तपाणपडियाइ क्वियस्स पाओवगयस्स कालं अणवकखमाणस्स विहरित एत्तिकट्टु एवं संपेहेइ एवं संपेहेत्ता कल्लं जाव जलते जाव आपुच्छइ २ तामलित्तीए [ एगंते एडेए ] | जाव जलते जाव भत्तपाणपडियाइक्खिए पाओवगमणं निवन्ने । तेणं कालेणं २ बलिचंचारायहाणी अनिंदा अपुरोहिया यावि होत्था । तए णं ते बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य तामलिं बालतवरिंस ओहिणा आहोयंति २ अन्नमन्नं सहावेंति २ एवं वयासी एवं खलु देवाणुप्पि - या ! बलिचंचा रायहाणी अनिंदा अपुरोहिया अम्हे णं देवाणुप्पिया ! इंदाहीणा इंदाधिट्टिया इंदाही - णकज्जा अयं च णं देवाणुप्पिया ! तामली बालतवस्सी तामलित्तीए नगरीए बहिया उत्तरपुरच्छिमे | दिसीभाए नियत्तणियमंडलं आलिहित्ता संलेहणाझूसणासिए भत्तपाणपडियाइ क्खिए पाओग मणं निवन्ने, तं सेयं खलु देवाणुप्पिया ! अम्हं तामलिं बालतवसि बलिचंचाए रायहाणीए ठितिपकप्पं पकरावेत्तएत्तिकट्टु अन्नमन्नस्स अंतिए एयमहं पडिसुर्णेति २ बलिचंचाए रायहाणीए मज्झंमज्झेणं Jain Education International For Personal & Private Use Only ३ शतके उद्देशः १ तामलेरनश नंअसुरेन्द्र त्वानादरश्च सू १३५ ॥१६४॥ www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy