________________
वशेषधरं वा सस्कन्द वा-कार्तिका रन्दादिकं यत्र योगेन चोक्न मागएत्ति आगत जिमियति ।
स्वाधविशेष परिभावमाणे'त्ति ददत् 'परिभुंजमाणे'त्ति भोज्यं परिभुञ्जानः, 'जिमियभूतुत्तरागऐत्ति 'जिमिय'त्ति प्रथमैकवचनलोपात् जेमितः-भुक्तवान् 'भुत्तोत्तर'त्ति भुक्कोत्तरं-भोजनोत्तरकालम् 'आगए'त्ति आगतः उपवेशनस्थाने भुक्तोत्तरागतः, किंभूतःसन् ? इत्याह-'आयते'त्ति आचान्तः-शुद्धोदकयोगेन'चोक्ख'त्ति चोक्षः लेपसिक्थाद्यपनयनेनात एव परमशुचिभूत इति । 'जं जत्थ पासइ'त्ति यम्-इन्द्रादिकं यत्र-देशे काले वा पश्यति तस्य तत्र प्रणामं करोतीति वाक्यशेषो दृश्यः 'खंदं वत्ति स्कन्दं वा-कार्तिकेयं 'रुदं वा' महादेवं 'सिवं वत्ति व्यन्तरविशेषम् , आकारविशेषो दृश्यः, आकारविशेषधरं वा रुद्रमेव, वेसमणं वत्ति उत्तरदिक्पालम् 'अजं वत्ति आर्या प्रशान्तरूपां चण्डिकां कोट्टकिरियं वत्ति चण्डिकामेव रौद्ररूपां, महिषकुट्टनक्रियावतीमित्यर्थः, 'रायं वा' इत्यत्र यावत्करणादिदं दृश्यम्-'ईसरं वा तलवरं वा माडंबियं वा कोडुंबियं वा सेटिं वा' इति, 'पाणं वत्ति चाण्डालं 'उच्चंति पूज्यम् 'उच्चं पणमति' अतिशयेन प्रणमतीत्यर्थः 'नीयं ति अपूज्यं 'नीयं पणमति' अनत्यर्थं प्रणमतीत्यर्थः, एतदेव निगमयन्नाह-जं जहे'त्यादि यं पुरुषपश्वादिकं यथा-यत्प्रकारं पूज्यापूज्यस्वभावं तस्य-पुरुषादेः तथा-पूज्यापूज्योचिततया ॥
तए णं से तामली मोरियपुत्ते तेणं ओरालेणं विपुलेणं पयत्तेणं पग्गहिएणं बालतवोकम्मेणं सुक्के भुक्खे माजाव धमणिसंतए जाए यावि होत्था, तए णं तस्स तामलित्तस्स बालतवसिस्स अन्नया कयाइ पुव्वरत्तावर-18 ४त्तकालसमयंसि अणिच्चजागरियं जागरमाणस्स इमेयारूवे अज्झथिए चिंतिए जाव समुप्पजित्था-एवं खलु अहं
इमेणं ओरालेणं विपुलेणं जाव उदग्गेणं उदत्तेणं उत्तमेणं महाणुभागेणं तवोकम्मेणं सुक्के भुक्खे जाव धम
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org