________________
व्याख्या
व्यापारा येषां सन्ति ते कृतयोगिनः आदिशब्दात् प्रियधर्माणो दृढधर्माण इत्यादि गृह्यत इति, 'विउलं'ति विपुलं ||3|| २ शतके प्रज्ञप्तिः विपुलाभिधानं 'मेघघणसंनिगासंति घनमेघसदृशं-सान्द्रजलदसमानं कालकमित्यर्थः 'देवसंनिवार्य'ति देवानां संनि-ला उद्देशः१ अभयदेवी- पातः-समागमो रमणीयत्वाद् यत्र स तथा तं 'पुढविसिलापट्टयंति पृथिवीशिलारूपः पट्टकः-आसनविशेषः पृथिवी
स्कन्दकया वृत्तिः१|| | शिलापट्टकः, काष्ठशिलाऽपि शिला स्यादतस्तद्व्यवच्छेदाय पृथिवीग्रहणं, 'संलेहणाजूसणाजूसियस्स'त्ति संलिख्यते
स्याशनवि
चार ॥१२७॥ कृशीक्रियतेऽनयेति संलेखना-तपस्तस्या जोषणा-सेवा तया जुष्टः-सेवितो जूषितो वा क्षपितो यः स तथा तस्य 'भत्त
सू९४ पाणपडियाइक्खियस्स'त्ति प्रत्याख्यातभक्तपानस्य 'कालं'ति मरणं तिकट्ट'इतिकृत्वा इदं विषयीकृत्य ।
तए णं से खंदए अणगारे समणेणं भगवया महावीरेणं अब्भणुण्णाए समाणे हद्वतुह जाव हयहियए | उठाए उट्टेइ २ समणं भगवं महा. तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ जाव नमंसित्ता सयमेव पंच महव्वयाई आरुहेइ २त्तासमणेय समणीओयखामेइ२त्ता तहारूवेहिं थेरेहिं कडाईहिंसहि विपुलं पव्वयं सणियं २ दुरूहेइ मेहघणसन्निगासं देवसन्निवायं पुढविसिलावद्द्यं पडिलेहेइ २ उच्चारपासवणभूमि पडिलेहेइ २ दन्भसंथारयं संथरइ २त्ता पुरस्थाभिमुहे संपलियंकनिसन्ने करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्ठ एवं वदासि-नमोऽत्थु णं अरहताणं भगवंताणं जाव संपत्ताणं, नमोऽत्थु णं समणस्स भगवओ
॥१२७॥ म. जाव संपाविउकामस्स, वंदामि णं भगवंतं तत्थ गयं इहगते,पासउ मे भयवं तत्थगए इहगयंतिकट्ठवंदइ नमंसति २ एवं वदासी-पुष्विपि मए समणस्स भगवओ महावीरस्स अंतिए सव्वे पाणाइवाए पचक्खाए
NAGACAN
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org