SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४६॥ सरागवीतरागविशेषणा अधीताः इह तु तथा न वाच्याः, तेजःपद्मलेश्ययोर्वीतरागत्वासम्भवात् शुक्ललेश्यायामेव तत्स १ शतके म्भवात् , प्रमत्ताप्रमत्तास्तूच्यन्त इति, एतदेव दर्शयन्नाह-'तेउलेसा पम्हलेसे'त्यादि । 'गाह'त्ति, उद्देशकादितः सूत्रा- 8 उद्देशः २ र्थसङ्ग्रहगाथा गतार्थाऽपि सुखबोधार्थमुच्यते-दुःखमायुश्चोदीर्ण वेदयतीत्येकत्वबहुत्वाभ्यां दण्डकचतुष्टयमुक्त, तथा| जलेश्याधि'आहार'त्ति नेरइया किं समाहारा ?' इत्यादि, तथा 'किं समकम्मा ?' तथा 'किं समवन्ना ?' तथा 'किं समलेसा ?' तथा कारःसू२२ 'किं समवेयणा?' तथा 'किं समकिरिया ? तथा 'किं समाउया समोववन्नग'त्ति गाथार्थः॥ प्राक् सलेश्या नारका इत्युक्तमथलेश्या निरूपयन्नाह कइ णं भंते ! लेस्साओ पन्नत्ताओ ?, गोयमा! छल्लेस्साओ पन्नत्ता, तंजहा-लेसाणं बीयओ उद्देसओ भाणियव्वो जाव इड्डी ॥ (सू० २२॥ तत्रात्मनि कर्मपुद्गलानां लेशनात्-संश्लेषणालेश्या, योगपरिणामश्चैताः, योगनिरोधे लेश्यानामभावात् , योगश्च शरीरनामकर्मपरिणतिविशेषः, 'लेस्साणं बीओ उद्देसओ'त्ति प्रज्ञापनायां लेश्यापदस्य चतुरुद्देशकस्येह द्वितीयोद्देशको लेश्यास्वरूपावगमाय भणितव्यः, प्रथम इति क्वचिदृश्यते सोऽपपाठ इति । अथ कियहरं यावदित्याह-जाव इड्डी' ऋद्धिवक्तव्यतां यावत् , स चायं सद्धेपतः-'कइ णं भंते। लेसाओ पन्नत्ताओ?, गोयमा ! छलेसाओ पन्नत्ताओ, तंजहाकण्हलेसा ६, एवं सर्वत्र प्रश्न उत्तरं च वाच्यं, 'नेरइयाणं तिन्नि कण्हलेस्सा ३, तिरिक्खजोणियाणं ६, एगिंदियाणं ४, पुढविआउवणस्सईणं ४, तेउवाउबेइंदियतेइंदियचउरिंदियाणं ३, पंचिंदियतिरिक्खजोणियाणं ६' इत्यादि बहु वाच्यं | **USASUSAS Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy