________________
णवी'त्यादि । तथा तेजोल सन्निभूया यत्ति,असजिना प्रभारका औधिकदण्डकवदेव वाच्य
जया य'त्ति पठितं, तथाऽपि कृष्णनीललेश्यादण्डकयो ध्येतव्यं, कृष्णनीललेश्योदये संयमस्य निषिद्धत्वात् , यच्चोच्यते | 'पुषपडिवन्नओ पुण अन्नयरीए उ लेस्साए'त्ति तत्कृष्णादिद्रव्यरूपां द्रव्यलेश्यामङ्गीकृत्य न तु कृष्णादिद्रव्यसाचिव्यजनितात्मपरिणामरूपां भावलेश्याम् , एतच्च प्रागुक्तमिति, एतदेव दर्शयन्नाह-'मणुस्से'त्यादि, तथा कापोतलेश्यादण्डकोऽपि नीलादिलेश्यादण्डकवदध्येतव्यो, नवरं नारकपदे वेदनासूत्रे नारका औधिकदण्डकवदेव वाच्याः, ते चैवम्-'नेरइया दुविहा | पन्नत्ता,तंजहा-सन्निभूया य असन्निभूया यत्ति,असज्ञिनांप्रथमपृथिव्युत्पादेन कापोतलेश्यासम्भवादत आह-काउलेस्सा
णवी'त्यादि । तथा तेजोलेश्या पद्मलेश्या च यस्य जीवविशेषस्यास्ति तमाश्रित्य यथौधिको दण्डकस्तथा तयोर्दण्डको | भणितव्यौ, तदस्तिता चैवम्-नारकाणां विकलेन्द्रियाणां तेजोवायूनां चाद्यास्तिन एव, भवनपतिपृथिव्यम्बुवनस्पति| व्यन्तराणामाद्याश्चतस्रः, पञ्चेन्द्रियतिर्यग्मनुष्याणां षड्, ज्योतिषां तेजोलेश्या, वैमानिकानां तिस्रः प्रशस्ता इति, आह पाच-"किण्हानीलाकाऊतेउलेसा य भवणवंतरिया । जोइससोहम्मीसाण तेउलेसा मुणेयवा ॥१॥ कप्पे सणंकुमारे 3|| |माहिंदे चेव बंभलोगे य । एएसु पम्हलेसा तेण परं सुक्कलेस्सा उ ॥२॥" तथा-"पुढवीआउवणस्सइबायरपत्तेय लेस
चत्तारि [ तेजोलेश्यान्ताः ] गम्भयतिरियनरेसु छल्लेसा तिन्नि सेसाणं ॥ ३ ॥” केवलमौधिकदण्डके क्रियासूत्रे मनुष्याः & १ भवनव्यन्तराः कृष्णनीलकापोततेजोलेश्याः, ज्योतिष्कसौधर्मेशानास्तेजोलेश्या ज्ञातव्याः ॥१॥ सनत्कुमारे कल्पे माहेन्द्रे ब्रह्मलोके
चैव । एतेषु पद्मलेश्या ततः परं शुक्ललेश्यैव ॥२॥ पृथिव्यब्वनस्पतिबादरप्रत्येकानां चतस्रो लेश्याः (तेजोऽन्ताः) । गर्भजतिर्यङ्नराणां का षडू लेश्याः शेषाणां तिस्रः ॥ ३ ॥
JainEducation internal
For Personal & Private Use Only
w.jainelibrary.org