________________
5
5
+5+5+5+5555+5 E5%
एगेवि य णं जीवे एगेणं समएणं दो वेदे वेदेइ, तंजहा-इत्थिवेदं पुरिसवेदं च, एवं परउत्थियवत्तव्वया नेयव्वा जाव इत्थिवेदं च पुरिसवेदं च । से कहमेयं भंते! एवं , गोयमा ! जणं ते अन्नउत्थिया एवमाइक्खंति जाव इत्थिवेदं च पुरिसवेदं च, जे ते एवमाहंसु मिच्छं ते एवमाहंसु, अहं पुण गोयमा ! एवमातिक्खामि भा०प० परू०-एवं खलु नियंठे कालगए समाणे अन्नयरेसु देवलोएसु देवत्ताए उववत्तारो भवन्ति महिड्डिएसु जाव महाणुभागेसु दूरगतीसु चिरहितीएसु, से णं तत्थ देवे भवतिं महिड्डीए जाव दस दिसाओ उज्जोवेमाणे पभासेमाणे जाव पडिरूवे । से णं तत्थ अन्ने देवे अन्नसिं देवाणं देवीओ अभिमुंजिय २ परियारेइ १ अप्पणच्चियाओ देवीओ अभिमुंजिय २ परियारेइ २ नो अप्पणामेव अप्पाणं विउब्विय २ परियारेइ ३, एगेविय णं जीवे एगेणं समएणं एगं वेदं वेदेइ, तंजहा-इत्थिवेदं वा पुरिसवेदं वा, जं समय इत्थिवेदं वेदे णो तं समयं पुरुसवेयं वेएइ जं समयं पुरिसवेयं वेएइ नो तं समयं इत्थिवेयं वेदेइ, इत्थिवेयस्स उदएणं नो पुरिसवेदं वेएइ, पुरिसवेयस्स उदएणं नो इत्थिवेयं वेएइ, एवं खलु एंगे जीवे एगेणं समएणं एगं वेदं वेदेइ, तंजहा-इत्थीवेयं वा पुरिसवेयं वा, इत्थी इत्थिवेएणं उदिन्नेणं पुरिसं पत्थेइ, पुरिसो पुरिसवेएणं| उदिन्नेणं इत्थिं पत्थेइ, दोवि ते अन्नमन्नं पत्थेति, तंजहा-इत्थी वा पुरिसं पुरिसे वा इत्थि ॥ (सू० १००)॥
'देवभूएणं'ति देवभूतेनात्मना करणभूतेन नो परिचारयतीति योगः, 'से 'ति असौ निर्ग्रन्थदेवः 'तत्र' देवलोके 'नो' नैव 'अण्णे'त्ति 'अन्यान्' आत्मव्यतिरिक्तान् ‘देवान्' सुरान् १ तथा नो अन्येषां देवानां सम्बन्धिनीर्देवीः 'अभि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org