________________
SESEICIOS
व्याख्या-जुजिय'त्ति 'अभियुज्य' वशीकृत्य आश्लिष्य वा 'परिचारयति' परिभुरू णो 'अप्पणच्चियाओ'त्ति आत्मीयाः 'अप्प- २ शतके प्रज्ञप्तिः णामेव अप्पाणं विउव्विय'त्ति स्त्रीपुरुषरूपतया विकृत्य, एवं च स्थिते-'परउत्थियवत्तव्वया णेयव्य'त्ति एवं चेयं
| उद्देशः५ अभयदेवीज्ञातव्या-जं समयं इत्थिवेयं वेएइ तं समयं पुरिसवेयं वेएइ ज समयं पुरिसवेयं वेएइ तं समयं इत्थिवेयं वेएइ, इत्थि
एकवेदवेदयावृत्तिः१ वेयस्स वेयणयाए पुरिसवेयं वेएइ पुरिसवेयस्स वेयणयाए इत्थीवेयं वेएइ, एवं 'खलु एगेऽविय णमित्यादि । मिथ्यात्वं
नाधिकार
सू १०० ॥१३२॥ चैषामेवं-स्त्रीरूपकरणेऽपि तस्य देवस्य पुरुषत्वात् पुरुषवेदस्यैवैकत्र समये उदयो न स्त्रीवेदस्य, स्त्रीवेदपरिवृत्त्या वा
स्त्रीवेदस्यैव न पुरुषवेदोदयः, परस्परविरुद्धत्वादिति । 'देवलोएसुत्ति देवजनेषु मध्ये 'उववत्तारो भवंति'त्ति प्राकृतशै|ल्या उपपत्तारो भवन्तीति दृश्य, 'महिड्डिए' इत्यत्र यावत्करणादिदं दृश्यम्-'महजुइए महाबले महायसे महासोक्खे महा-||
णुभागे हारविराइयवच्छे कडयतुडियर्थभियभुए' त्रुटिका-बाहरक्षिका 'अंगयकुंडलमहगंडकण्णपीढधारी अङ्गदानि-|| | बाह्वाभरणविशेषान् कुण्डलानि-कर्णाभरणविशेषान् मृष्टगण्डानि च-उल्लिखितकपोलानि कर्णपीठानि-कणोभरणविशे-|| षान् धारयतीत्येवंशीलो यः स तथा, 'विचित्तहत्थाभरणे विचित्तमालामउलिम उडे' विचित्रमाला च-कुसुमनर मौली-| |मस्तके मुकुटं च यस्य स तथा, इत्यादि यावत् 'रिद्धीए जुईए पभाए छायाए अच्चीए तेएणं लेसाए दस दिसाओं उज्जो 8|| वेमाणे'त्ति तत्र ऋद्धिः-परिवारादिका युतिः-इष्टार्थसंयोगः प्रभा-यानादिदीप्तिः छाया-शोभा अच्चि:-शरीरस्थरत्नादि-||||॥१३२॥ | तेजोज्वाला तेजः-शरीरार्चिः लेश्या-देहवर्णः, एकार्था वैते, उद्योतयन् प्रकाशकरणेन 'पभासेमाणे'त्ति 'प्रभासयन्' | शोभयन् , इह यावत्करणादिदं दृश्यम्-'पासाइए' द्रष्टणां चित्तप्रसादजनकः 'दरिसणिजे यं पश्यच्चक्षुर्न श्राम्यति 'अ-18
SACROCRACK
LOCALAAAACARRANGI
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org