________________
व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः १
॥२०७॥
जाणं ते! जंबूद्दीवे २ दाहिणडे दिवसे भवति तदाणं उत्तरडे दिवसे भवति जदा णं उत्तरदेवि दिवसे भवति तदा णं जंबूद्दीवे २ मंदरस्स पव्वयस्स पुरच्छिमपचत्थिमेणं राती भवति ?, हंता गोयमा ! जया णं जंबूद्दीवे २ दाहिणडेवि दिवसे जाव राती भवति । जदाणं भंते! जंबू० मंदरस्स पव्वयस्स पुरच्छिमेणं दिवसे | भवति तदा णं पञ्चत्थिमेणवि दिवसे भवति जया णं पञ्चत्थिमेणं दिवसे भवति तदा णं जंबूद्दीवे २ मंदरस्स पञ्चयस्स उत्तरदाहिणेणं राती भवति ?, हंता गोयमा ! जदा णं जंबू मंदरपुरच्छिमेणं दिवसे जाव राती भवति, जदा णं भंते ! जंबूद्दीवे २ दाहिणड्डे उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति तदाणं उत्तरदेवि उक्कोसए | अट्ठारसमुहुत्ते दिवसे भवति जदाणं उत्तरद्धे उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति तदा णं जंबूद्दीवे २ मंदरस्स पुरच्छिमपञ्चत्थिमेणं जहन्निया दुवालसमुहुत्ता राती भवति ?, हंता गोयमा ! जदा णं जंबू० जाव दुवालसमुहुत्ता राती भवति । जदा णं जंबू० मंदरस्स पुरच्छिमेणं उक्कोसए अट्ठारस जाव तदा णं जंबूद्दीवे २ | पञ्चत्थिमेणवि उक्को० अट्ठारसमुहुत्ते दिवसे भवति जया णं पञ्चत्थिमेणं उक्कोसए अट्ठारसमुहुत्ते दिवसे | भवति तदाणं भंते ! जंबूद्दीवे २ उत्तर० दुवालसमुहुत्ता जाव राती भवति ?, हंता गोयमा ! जाव भवति । जया णं भंते ! जंबू० दाहिणडे अट्ठारसमुहुत्ताणंतरे दिवसे भवति तदा णं उत्तरे अट्ठारसमुहुत्ताणंतरे दिवसे | भवति जदा णं उत्तरे अट्ठारसमुहुत्ताणंतरे दिवसे भवति तदा णं जंबू० मंदरस्स पव्वयस्स पुरच्छिमपच्च|त्थिमेणं सातिरेगा दुवालस मुहुत्ता राती भवति ?, हंता गोयमा ! जदाणं जंबू० जाव राती भवति । जदा जं
Jain Education International
For Personal & Private Use Only
५ शतके उद्देशः १ पूर्वपश्चिमोतरदक्षि णार्थेषु दिन
रात्रिमानं
सू १७७
॥२०७॥
www.jainelibrary.org