________________
USAUSER5RAO
नाति स्यान्न बनातीति ॥ 'आउगे णं भंते'इत्यादिप्रश्नः, तत्र स्यादित्रयमायुः स्यानाति स्यान्न बनाति, बन्धकाले बध्नाति अबन्धकाले तु न बध्नाति, आयुषः सकृदेवैकत्र भवे बन्धात्, निवृत्तस्यादिवेदस्तु न बनाति, निवृत्तिबादरसम्परायादिगुणस्थानकेष्वायुर्वन्धस्य व्यवच्छिन्नत्वात् ॥ संयतद्वारे 'णाणावरणिज'मित्यादि, 'संयतः' आद्यसंयमचतुष्टयवृत्तिानावरणं बध्नाति, यथाख्यातसंयतस्तूपशान्तमोहादिर्न बध्नाति अत उक्तं 'संजए सियेत्यादि,असंयतो मिथ्यादृष्ट्यादिः संयतासंयतस्तु देशविरतस्तौ च बन्नीतः, निषिद्धसंयमादिभावस्तु सिद्धः, स च न बनाति, हेत्वभावादित्यर्थः, 'आउगे हेहिल्ला तिन्नि भयणाए'त्ति संयतोऽसंयतः संयतासंयतश्चायुर्बन्धकाले बध्नाति अन्यदा तु नेति भजनयेत्युक्तं, | 'उवरिल्ले ण बंधईत्ति संयतादिषूपरितनः सिद्धः स चायुन बध्नाति ॥ सम्यग्दृष्टिद्वारे 'सम्मट्टिी सिय'त्ति सम्यग्दृष्टिः वीतरागस्तदितरश्च स्यात्तत्र वीतरागो ज्ञानावरणं न बध्नाति एकविधबन्धकत्वात् इतरश्च बनातीति स्यादित्युक्तं, मिथ्यादृष्टिमिश्रदृष्टी तु बनीत एवेति, 'आउए हेडिल्ला दो भयणाए'त्ति सम्यग्दृष्टिमिथ्यादृष्टी आयुः स्याद्वनीत इत्यर्थः, | तथाहि-सम्यग्दृष्टिरपूर्वकरणादिरायुर्न बध्नाति इतरस्तु आयुर्बन्धकाले तनाति अन्यदा तु न बध्नाति, एवं मिथ्यादृष्टि-2 | रपि, मिश्रदृष्टिस्त्वायुर्न बनात्येव तद्वन्धाध्यवसायस्थानाभावादिति ॥ सज्ञिद्वारे 'सन्नी सिय बंधईत्ति 'सज्ञी' मनःपर्याप्तियुक्तः, स च यदि वीतरागस्तदा ज्ञानावरणं न बध्नाति यदि पुनरितरस्तदा बध्नाति ततः स्यादित्युक्तम् , 'असपणी बंधईत्ति मनःपर्याप्तिविकलो बनात्येव 'नोसन्नीनोअसन्नित्ति केवली सिद्धश्च न बध्नाति, हेत्वभावात् , 'वेय|णिजं हेढिल्ला दो बंधंति'त्ति सञी असञी च वेदनीयं बनीतः, अयोगिसिद्धवर्जानां तद्वन्धकत्वात्, "उवरिल्ले
dan Education International
For Personal & Private Use Only
www.janelibrary.org