________________
18 णिया, एगिंदिया जहा जीवा तहा भाणियब्वा, जहा पाणाइवाए तहा मुसावाए तहा अदिन्नादाणे मेहुणे | प्राणाति| परिग्गहे कोहे जाव मिच्छादसणसल्ले, एवं एए अट्ठारस, चउवीसं दंडगा भाणियव्वा, सेवं भंते ! सेवं भंते ! |
पातादि
क्रियायाः त्ति भगवं गोयमे समणं भगवं जाव विहरति ॥ (सू०५२)॥
स्पृष्टतादिः । 'अत्थि' त्ति अस्त्ययं पक्षः-'किरिया कज्जइत्ति, क्रियत इति क्रिया-कर्म सा क्रियते-भवति, 'पुढे' इत्यादेाख्या || सू ५२ I पूर्ववत् । 'कडा कजइ'त्ति कृता भवति, अकृतस्य कर्मणोऽभावात् , 'अत्तकडा कजइ'त्ति आत्मकृतमेव कर्म भवति, नान्यथा । 'अणाणुपुदिव कडा कजइ'त्ति पूर्वपश्चाद्विभागो नास्ति यत्र तदनानुपूर्वीशब्देनोच्यत इति । 'जहा नेरहया| तहा एगिदियवजा भाणियव्व'त्ति नारकवदसुरादयोऽपि वाच्याः, एकेन्द्रियवर्जाः, ते त्वन्यथा, तेषां हि दिक्पदे || 'निवाघाएणं छद्दिसिं वाघायं पडुच्च सिय तिदिसिं' इत्यादेविशेषाभिलापस्य जीवपदोक्तस्य भावात् , अत एवाह-एगिदिया जहा जीवा तहा भाणियव्व'त्ति 'जाव मिच्छादसणसल्ले' इह यावत्करणात् 'माणे माया लोभे पेजें अनभिव्यक्त| मायालोभस्वभावमभिष्वङ्गमात्रं प्रेम 'दोसे' अनभिव्यक्तक्रोधमानस्वरूपमप्रीतिमात्र द्वेषः 'कलह' राटिः 'अब्भक्खाणे' असद्दोषाविष्करणं 'पेसुन्ने' प्रच्छन्नमसद्दोषाविष्करणं 'परपरिवाए' विप्रकीर्ण परेषां गुणदोषवचनम् 'अरइरई' अरतिः-| मोहनीयोदयाञ्चित्तोद्वेगस्तत्फला रतिः-विषयेषु मोहनीयोदयाञ्चित्ताभिरतिररतिरतिः, 'मायामोसे' तृतीयकषायद्वितीया-3 श्रवयोः संयोगः, अनेन च सर्वसंयोगा उपलक्षिताः,अथवा वेषान्तरभाषान्तरकरणेन यत्परवञ्चनं तन्मायामृषेति, मिथ्या-|
Jain Education
O
For Personal & Private Use Only
na
iainelibrary.org