________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः १
॥ ८० ॥
॥
Jain Education
| दर्शनं शल्यमिव विविधव्यथानिबन्धनत्वान्मिथ्यादर्शनशल्यमिति ॥ एवं तावद्गौतमद्वारेण कर्म प्ररूपितं तच्च प्रवाहतः | शाश्वतमित्यतः शाश्वतानेव लोकादिभावान् रोहकाभिधानमुनिपुङ्गवद्वारेण प्ररूपयितुं प्रस्तावयन्नाह -
तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी रोहे नामं अणगारे पगइभद्दए पग| इमउए पगइविणीए पगइउवसंते पगइपयणुको हमाणमायालोभे मिउमद्दवसंपन्ने अल्लीणे भद्दए विणीए सम |णस्स भगवओ महावीरस्स अदूरसामंते उहुंजाणू अहोसिरे झाणकोट्ठोवगए संजमेणं तवसा अप्पाणं भावे - माणे विहरह, तए णं से रोहे नामं अणगारे जायसढे जाव पज्जुवासमाणे एवं वदासी - पुव्विं भंते! लोए पच्छा अलोए पुव्वि अलोए पच्छा लोए ?, रोहा ! लोए य अलोए य पुव्विपेते पच्छापेते दोवि एए सासया भावा, अणाणुपुव्वी एसा रोहा !। पुठिंव भंते । जीवा पच्छा अजीवा पुव्विं अजीवा पच्छा जीवा ?, जहेव लोए य | अलोए य तहेव जीवा य अजीवा य, एवं भवसिद्धीया य अभवसिद्धीया य सिद्धी असिद्धी सिद्धा असिडा, पुवि भंते ! अंडए पच्छा कुकुडी पुव्विं कुक्कुडी पच्छा अंडए ?, रोहा ! से णं अंडए कओ ?, भयवं ! कुक्कुडीओ, सा णं कुकुडी कओ ?, भंते ! अंडयाओ, एवामेव रोहा ! से य अंडए साय कुक्कुडी, पुव्विते पच्छापेते दुवेते सासया भावा, अणाणुपुब्वी एसा रोहा ! । पुव्वि भंते! लोयंते पच्छा अलोयंते पुत्र्वं अलोयंते पच्छा लोयंते !, रोहा ! लोयंते य अलोयंते य जाव अणाणुपुत्र्वी एसा रोहा ! । पुव्विं भंते ! लोयंते पच्छा सत्तमे उवासंतरे पुच्छा, रोहा ! लोयंते य सत्तमे उवासंतरे पुव्विपि दोवि एते जाव अणाणुपुब्वी एसा रोहा ! | एवं
tional
For Personal & Private Use Only
१ शतके उद्देशः ६ रोहक पृच्छा लोकालोकादिकयोः पूर्वत्वे
सू ५२
॥ ८० ॥
jainelibrary.org