SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥ ८० ॥ ॥ Jain Education | दर्शनं शल्यमिव विविधव्यथानिबन्धनत्वान्मिथ्यादर्शनशल्यमिति ॥ एवं तावद्गौतमद्वारेण कर्म प्ररूपितं तच्च प्रवाहतः | शाश्वतमित्यतः शाश्वतानेव लोकादिभावान् रोहकाभिधानमुनिपुङ्गवद्वारेण प्ररूपयितुं प्रस्तावयन्नाह - तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी रोहे नामं अणगारे पगइभद्दए पग| इमउए पगइविणीए पगइउवसंते पगइपयणुको हमाणमायालोभे मिउमद्दवसंपन्ने अल्लीणे भद्दए विणीए सम |णस्स भगवओ महावीरस्स अदूरसामंते उहुंजाणू अहोसिरे झाणकोट्ठोवगए संजमेणं तवसा अप्पाणं भावे - माणे विहरह, तए णं से रोहे नामं अणगारे जायसढे जाव पज्जुवासमाणे एवं वदासी - पुव्विं भंते! लोए पच्छा अलोए पुव्वि अलोए पच्छा लोए ?, रोहा ! लोए य अलोए य पुव्विपेते पच्छापेते दोवि एए सासया भावा, अणाणुपुव्वी एसा रोहा !। पुठिंव भंते । जीवा पच्छा अजीवा पुव्विं अजीवा पच्छा जीवा ?, जहेव लोए य | अलोए य तहेव जीवा य अजीवा य, एवं भवसिद्धीया य अभवसिद्धीया य सिद्धी असिद्धी सिद्धा असिडा, पुवि भंते ! अंडए पच्छा कुकुडी पुव्विं कुक्कुडी पच्छा अंडए ?, रोहा ! से णं अंडए कओ ?, भयवं ! कुक्कुडीओ, सा णं कुकुडी कओ ?, भंते ! अंडयाओ, एवामेव रोहा ! से य अंडए साय कुक्कुडी, पुव्विते पच्छापेते दुवेते सासया भावा, अणाणुपुब्वी एसा रोहा ! । पुव्वि भंते! लोयंते पच्छा अलोयंते पुत्र्वं अलोयंते पच्छा लोयंते !, रोहा ! लोयंते य अलोयंते य जाव अणाणुपुत्र्वी एसा रोहा ! । पुव्विं भंते ! लोयंते पच्छा सत्तमे उवासंतरे पुच्छा, रोहा ! लोयंते य सत्तमे उवासंतरे पुव्विपि दोवि एते जाव अणाणुपुब्वी एसा रोहा ! | एवं tional For Personal & Private Use Only १ शतके उद्देशः ६ रोहक पृच्छा लोकालोकादिकयोः पूर्वत्वे सू ५२ ॥ ८० ॥ jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy