________________
१ शतके
| उद्देशः६
व्याख्या- इह छायाभेदेन षदिग्भावनैवम्-आतपे व्योमवर्तिपक्षिप्रभृतिद्रव्यस्य या छाया तदन्त आतपान्तं चतसृषु दिक्षु स्पृशति प्रज्ञप्तिः
तथा तस्या एव छायाया भूमेः सकाशात्तद्रव्यं यावदुच्छ्योऽस्ति, ततश्च छायान्त आतपान्तमूर्ध्वमधश्च स्पृशति, अथवा अभयदेवी
प्रासादवरण्डिकादेर्या छाया तस्या भित्तेरवतरन्त्या आरोहन्त्या वाऽन्त आतपान्तमूर्ध्वमधश्च स्पृशतीति भावनीयम् , अथवा यावृत्तिः१४
तयोरेव छायाऽऽतपयोः पुद्गलानामसङ्ख्येयप्रदेशावगाहित्वादुच्छ्यसद्भावः, तत्सद्भावाच्चोर्ध्वाधोविभागः, ततश्च छायान्त ॥७९॥ आतपान्तमूर्ध्वमधश्च स्पृशतीति ॥ स्पर्शनाऽधिकारादेव च प्राणातिपातादिपापस्थानप्रभवकर्मस्पर्शनामधिकृत्याह
अस्थि णं भंते ! जीवाणं पाणाइवाएणं किरिया कजइ ?, हंता अस्थि । सा भंते ! किं पुट्ठा कज्जइ अपुट्ठा कजइ ?, जाव निव्वाघाएणं छदिसिं वाघायं पडच सिय तिदिसिं सिय चउदिसिं सिय पंचदिसि । सा भते ! कि कडा कजइ अकडा कज्जइ ?, गोयमा ! कडा कजइ नो अकडा कजह । सा भंते ! किं अत्तकडा कन्जइ परकडा कज्जइ तदुभयकडा कजह?, गोयमा ! अत्तकडा कजह णो परकडा कजह णो तदुभयकडा कज्जइ ।
सा भंते ! किं आणुपुवि कडा कजइ अणाणुपुटिव कडा कजइ ?, गोयमा ! आणुपुब्धि कडा कज्जइ नो अणाXणुपुचि कडा कज्जइ, जा य कडा जा य कजइ जा य कजिस्सइ सब्वा सा आणुपुदिव कडा नो अणाणुपुव्वि &|| कडत्ति वत्तव्वं सिया। अत्थि णं भंते ! नेरइयाणं पाणाइवायकिरिया कजइ १, हंता अस्थि । सा भंते ! किं
पुट्ठा कजइ अपुट्ठा कजइ जाव नियमा छहिंसिं कजइ, सा भंते ! किं कडा कजइ अकडा कजइ, तं चेव जाव नो अणाणुपुट्विं कडत्ति वत्तव्वं सिया, जहा नेरइया तहा एगिदियवजा भाणियव्वा, जाव वेमा
|॥ ७९ ॥
Jain Education
na
For Personal & Private Use Only
Narinelibrary.org