________________
नेति गिरयः-गोपालगिरिचित्रकूटप्रभृतयः, डुङ्गानां-शिलावृन्दानां चौरवृन्दानां चास्तित्वात् डुङ्गराः-शिलोच्चयमात्ररूपाः 'उच्छ(स्थल'त्ति उत्-उन्नतानि स्थलानि धूल्युच्छ्यरूपाण्युच्छ (त्थ)लानि, क्वचिदुच्छब्दो न दृश्यते, भहित्ति पाश्वादिवर्जिता भूमयस्तत एषां द्वन्द्वस्ततस्ते आदिर्येषां ते तथा तान्, आदिशब्दात् प्रासादशिखरादिपरिग्रहः 'विरावेहिंति'त्ति विद्रावयिष्यन्ति, 'सलिले'त्यादि सलिलबिलानि च-भूमिनिझरा गर्त्ताश्च-श्वभ्राणि दुर्गाणि च-खात| वलयप्राकारादिदुर्गमाणि विषमाणि च-विषमभूमिप्रतिष्ठितानि निम्नोन्नतानि च-प्रतीतानि द्वन्द्वोऽतस्तानि ॥'तत्तस
मजोइभूय'त्ति तप्तेन-तापेन समाः-तुल्याः ज्योतिषा-वह्निना भूता-जाता या सा तथा 'धूलीबहुले'त्यादौ धूली-पांशुः । रेणुः-वालुका पङ्कः-कईमः पनका-प्रबलः कर्दमविशेषः, चलनप्रमाणः कर्दमश्चलनीत्युच्यते,'दुन्निकम'त्ति दुःखेन नितरां |क्रमः-क्रमणं यस्यां सा दुर्निक्रमा ॥
तीसे णं भंते ! समाए भारहे वासे मणुयाणं केरिसए आगारभावपडोयारे भविस्सति ?, गोयमा ! मणुया भविस्संति दुरूवा दुवन्ना दुगंधा दुरसा दुफासा अणिट्ठा अर्कता जाव अमणामा हीणस्सरा दीणस्सरा अणिहस्सरा जाव अमणामस्सरा अणादेजवयणपचायाया निल्लज्जा कूडकवडकलहवहबंधवरनिरया मज्जा-४ यातिकमप्पहाणा अकजनिचुजता गुरुनियोयविणयरहिया य विकलरूवा परूढनहकेसमंसुरोमा काला खर-|| फरुसझामवन्ना फुटसिरा कविलपलियकेसा बहुण्हार[णि]संपिनद्धदुईसणिज्जरूवा संकुडियवलीतरंगपरिवेढि-2 यंगमंगा जरापरिणतब थेरगनरा पविरलपरिसडियदंतसेढी उभडघडमुहा विसमनयणा वंकनासा वंगवली-टू
Jan Education
For Personal & Private Use Only
www.janelibrary.org