SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ । माह - ' एवं तवे संजमे' त्ति प्रश्ननिर्वचनाभ्यां चारित्रवत्तपःसंयमौ वाच्यौ, चारित्ररूपत्वात्तयोरिति । ननु सत्यपि ज्ञानादेर्मोक्षहेतुत्वे दर्शन एव यतिव्यं, तस्यैव मोक्षहेतुत्वात्, यदाह - "भट्ठेण चरित्ताओ सुहुयरं दंसणं गहेयवं । सिज्यंति चरणरहिया दंसणरहिया न सिज्झति ॥ १ ॥” इति यो मन्यते तं शिक्षयितुं प्रश्नयन्नाह - असंवुडे णं भंते ! अणगारे किं सिज्झइ बुज्झइ मुच्चद्द परिनिव्वाइ सव्वदुक्खाणमंत करेह १, गोयमा ! नो | इणडे समठे । से केणट्टेणं जाव नो अंतं करेद ?, गोयमा ! असंवुडे अणगारे आग्यवज्जाओ सत्त कम्मपग| गडीओ सिढिलबंधणबद्धाओ धणियबंधणबद्धाओ पकरेह हस्सकालठिझ्याओ दीहकालहियाओ पकरेह | मंदाणुभावाओ तिव्वाणुभावाओ पकरेह अप्पपएसग्गाओ बहुप्पएसग्गाओ पकरेह आउयं च णं कम्मं सिय | बंधइ सिय नो बंधइ अस्सायावेयणिज्जं च णं कम्मं भुज्जो भुज्जो उवचिणाइ अणाइयं च णं अणवद्ग्गं दीहमद्धं चाउरंतसंसारकंतारं अणुपरियह, से एएणट्ठेणं गोयमा ! असंबुडे अणगारे णो सिज्झइ ५ । संबुडे णं भंते! अणगारे सिज्झइ ५१, हंता सिज्झइ जाव अंतं करेह, से केणट्टेणं १, गोयमा । संबुडे अणगारे आउ | यवज्जाओ सत्त कम्मपगडीओ घणियबंधणबद्धाओ सिढिलबंधणबद्धाओ पकरेह दीहकालठिईयाओ हस्स| कालट्ठियाओ पकरेइ तिव्वाणुभावाओ मंदाणुभावाओ पकरेह बहुप्पएसग्गाओ अप्पपरसण्णाओ पक- - रेह, आउयं च णं कम्मं न बंधइ, अस्सायावेयणिज्जं च णं कम्म न भुज्जो भुज्जो उवचिणाइ, अणाइयं च णं १ चारित्राद्रष्टेनापि दर्शनं सुष्ठुतरं गृहीतव्यम् । चरणरहिताः सिध्यन्ति दर्शन रहिता न सिध्यन्ति ॥ १ ॥ Jain Education al For Personal & Private Use Only jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy