SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ पभूवि अकामनिकरणं वेदणं वेदेति ?, गोयमा ! जे णं णो पभू विणा दीवेणं अंधकारंसि रूवाई पासित्तए जे णं नो पभू पुरओ रूवाइं अणिज्झाइत्ता णं पासित्तए जे शं नो पभू मग्गओ रूवाई अणवयक्खित्ता णं पासित्तए [जे णं नो पभू पासओ रूवाई अणुलोइत्ता णं पासित्तए जे णं नो पभू उर्दु रुवाइं अणालोएत्ता ण पासित्तए जेणं नो पभू अहे रुवाई अणालोयएत्ताणं पासित्तए ] एस णं गोयमा ! पभूवि अकामनि| करणं वेदणं वेदेति ॥ अत्थि णं भंते ! पभूवि पकामनिकरणं वेदणं वेदेति ?, हंता अस्थि, कहन्नं भंते ! पभूवि पकामनिकरणं वेदणं वेदंति ?, गोयमा ! जे शं नो पभू समुदस्स पारं गमित्तए जे णं नो पभू समु| इस्स पारगयाई रूवाई पासित्तए जे शं नो पभू देवलोगं गमित्तए जे णं नो पभू देवलोगगयाई रूवाइं पासित्तिए एस णं गोयमा ! पभूवि पकामनिकरणं वेदणं वेदेति । सेवं भंते ! सेवं भंते ! त्ति ॥ (सूत्रं २९२)||| सत्तमस्स सत्तमो उद्देसओ समत्तो ॥७-७॥ ___ 'जे इमे इत्यादि, 'एगइया तस'त्ति 'एके' केचन न सर्वे संमूच्छिमा इत्यर्थः 'अंध'त्ति अंध इवान्धा-अज्ञानाः | 'मूढ'त्ति मूढाः तत्त्वश्रद्धानं प्रति एत एवोपमयोच्यन्ते 'तमंपविट्ठ'त्ति तमः प्रविष्टा इव तमःप्रविष्टाः 'तमपडलमोहजालपडिच्छन्नत्ति तमःपटलमिव तमःपटलं-ज्ञानावरणं मोहो-मोहनीयं तदेव जालं मोहजालं ताभ्यां प्रतिच्छन्नाआच्छादिता येते तथा 'अकामनिकरणं ति अकामो-वेदनानुभावेऽनिच्छाऽमनस्कत्वात् स एव निकरणं-कारणं यत्र तदकामनिकरणम् अज्ञानप्रत्ययमिति भावस्तद्यथा भवतीत्येवं 'वेदनां' सुखदुःखरूपां वेदनं वा-संवेदनं 'वेदयन्ति' अनु ACACASSACOCACAकाऊ dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy