________________
Jain Education I
अहो हतोऽहमंसित्तिकद्दु ताए उक्किट्ठाए जाव दिव्वाए देवगतीए बज्जस्स वीहिं अणुगच्छमाणे २ तिरियमसंखेज्जाणं दीवसमुद्दाणं मज्झमज्झेणं जाव जेणेव असोगवरपायवे जेणेव ममं अंतिए तेणेव उवागच्छद्द २ ममं चउरंगुलमसंपत्तं वज्रं पडिसाहरइ ( सूत्रं १४५ )
अवियाई मे गोयमा ! मुट्ठियाएणं केसग्गे वीइत्था, तए णं से सके देविंदे देवराया वज्जं पडिसाहरित्ता ममं तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ वंदइ नमसह २ एवं वयासी एवं खलु भंते ! अहं तुन्भं नीसाए चमरेणं असुरिंदेणं असुररन्ना सयमेव अच्चासाइए, तए णं मए परिकुविएणं समाणेणं चमरस्स असुरिंदस्स असुररन्नो वहाए वज्जे निसट्ठे, तए णं मे इमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था - नो खलु पभू चमरे असु| रिंदे असुरराया तव जाव ओहिं पउंजामि देवाणुप्पिए ओहिणा आभोएमि हा हा अहो हतोमीतिकटु ताए उक्किट्ठाए जाव जेणेव देवाणुप्पिए तेणेव उवागच्छामि देवाणुप्पियाणं चउरंगुलमसंपत्तं वज्रं पडिसा हरामि वज्जपडिसा हरणट्टयाए णं इहमागए इह समोसढे इह संपत्ते इहेव अज्ज उवसंपजित्ता णं विहरामि, तं | खामेमि णं देवाणुप्पिया ! खमंतु णं देवाणुप्पिया ! खमंतु मरहंतु णं देवाणुप्पिया ! णाइभुज्जो एवं पकरणयाएत्तिकद्दु ममं वंदइ नमसइ २ उत्तरपुरच्छिमं दिसीभागं अवक्कम २ वामेणं पादेणं तिक्खुत्तो भूमिं दलेइ २ चमरं असुरिंदं असुररायं एवं वदासी - मुक्कोऽसि णं भो चमरा ! असुरिंदा असुरराया ! समणस्स
For Personal & Private Use Only
www.jainelibrary.org