________________
वसमुदाणं सबभंतराए जाव परिक्खेवेणं पण्णत्ते ॥ देवे णं महिड्डीए जाव महाणुभावे इणामेव २ त्तिकट्टर केवलकप्पं जंबुद्दीवं २ तिहिं अच्छरानिवाएहिं तिसत्तखुत्तो अणुपरियट्टित्ताणं हवमागच्छिज्जा से णं देवे , ताए उक्किट्ठाए तुरियाए जाव देवगईए वीईवयमाणे २ जाव एकाहं वा दुयाहं वा तियाहं वा उक्कोसेणं छम्मासे वीतीवएज्जा अत्थेगतियं तमुकायं वीतीवएज्जा अत्थेगतियं नो तमुकार्य वीतीवएज्जा, एमहालए णं गोयमा ! तमुक्काए पन्नत्ते । अस्थि णं भंते ! तमुकाए गेहाति वा गेहावणाति वा ?, णो तिणढे समढे, अत्थि णं भंते !, तमुकाए गामाति वा जाव संनिवेसाति वा?, णो तिणहे समढे । अत्थि णं भंते ! तमुक्काए ओराला बलाहया संसेयंति संमुच्छंति संवासंति वा?, हंता अत्थि, तं भंते ! किं देवो पकरेति असुरो पकरेति नागो पकरेति ?, गोयमा ! देवोवि पकरेति असुरोवि पकरेति णागोवि पकरेति । अस्थि णं भंते ! तमुकाए बादरे थणियसद्दे बायरे विजुए ?, हंता अत्थि, तं भंते ! किं देवोपकरेति १३, तिन्निवि पकरेति ? अत्थिणंभंते ! तमु-|| काए बायरे पुढविकाए बादरे अगणिकाए ?, णो तिणढे समठे णण्णत्थ विग्गहगतिसमावन्नएणं । अस्थि णं भंते ! तमुकाए चंदिमसूरियगहगणणक्वत्ततारारूवा ?, णो तिणढे समढे, पलियस्सतो पुण अस्थि । अत्थि णं| भंते! तमुकाए चंदाभाति वा सूराभाति वा?,णो तिणढे समढे, कादूसणिया पुण सा।तमुकाए णं भंते! केरिसए वन्नेणं पण्णत्ते ?, गोयमा ! काले कालावभासे गंभीरलोमहरिसजणणे भीमे उत्तासणए परमकिण्हे वन्नणं |पण्णत्ते, देवेवि णं अत्थेगतिए जे णं तप्पढमयाए पासित्ता णं खुभाएजा अहे णं अभिसमागच्छेजा तओ
SAUSOSASSASSICO CASACAS
Jain Education International
For Personal & Private Use Only
w.jainelibrary.org