________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः
॥२८७॥
सेसा ततिए समए ॥ जीवे णं भंते ! 'कं समयं सवप्पाहारए भवति ?, गोषमा ! पढमसमयो- ७ शतके ववन्नए वा चरमसमए भवत्थे वा एस्थ णं जीवे णं सबप्पाहारए भवइ, दंडओ भाणियचो जाव बेमा
उद्देशः १
अनाहाराणियाणं ॥ (सूत्रं २६०)॥
साल्पाहारसम | 'कं समयं अणाहारए'त्ति परभवं गच्छन् कस्मिन् समयेऽनाहारको भवति ? इति प्रश्नः, उत्तरं तु यदा जीव ऋजु-बायः सू२६० गत्योत्पादस्थानं गच्छति तदा परभवायुषः प्रथम एव समये आहारको भवति, यदा तु विग्रहगत्या गच्छति तदा प्रथमसमये वक्रेऽनाहारको भवति, उत्पत्तिस्थानानवाप्तौ तदाहारणीयपुद्गलानामभावाद्, अत आह-'पढमे समए सिय आहारए सिय अणाहारए'त्ति, तथा यदैकेन वक्रेण द्वाभ्यां समयाभ्यामुत्पद्यते तदा प्रथमेऽनाहारको द्वितीये त्वाहारकः, | यदा तु वक्रद्वयेन त्रिभिः समयैरुत्पद्यते तदा प्रथमे द्वितीये चानाहारक इत्यत आह-'बीयसमये सिय आहारए सिय अणाहारए'त्ति, तथा यदा वक्रद्वयेन त्रिभिः समयैरुत्पद्यते तदाऽऽद्ययोरनाहारकस्तृतीये त्वाहारकः, यदा तु | वक्रत्रयेण चतुर्भिः समयैरुत्पद्यते तदाद्ये समयत्रयेऽनाहारकश्चतुर्थे तु नियमादाहारक इतिकृत्वा 'तइए समए सिय' | इत्याद्युक्तं, वक्रत्रयं चेत्थं भवति-नाड्या बहिर्विदिग्व्यवस्थितस्य सतो यस्याधोलोकादू लोके उत्पादो नाड्या बहिरेव ॥२८॥ दिशि भवति सोऽवश्यमेकेन समयेन विश्रेणितः समश्रेणी प्रतिपद्यते द्वितीयेन नाडी प्रविशति तृतीयेनो लोकं गच्छति चतुर्थेन लोकनाडीतो निर्गत्योत्पत्तिस्थाने उत्पद्यते, इह चाद्ये समयत्रये वक्रत्रयमवगन्तव्यं, समश्रेण्यैव गमनात्, अन्ये त्वाहुः-चक्रचतुष्टयमपि संभवति, यदा हि विदिशो विदिश्येवोत्पद्यते तत्र समयत्रयं प्राग्वत् चतुर्थे समये तु नाडीतो निर्गत्य
dain Education International
For Personal & Private Use Only
www.janelibrary.org