________________
व्याख्या- वेभारस्स पव्वयस्स अहे एत्थ णं महं एगे हरए अधे पन्नत्ते अणेगाई जोयणाई आयामविक्खंभेणं नाणादुमप्रज्ञप्तिः
२ शतके संडमंडितउद्देसे सस्सिरीए जाव पडिरूवे, तत्थ णं बहवे ओराला बलाहया संसेयंति सम्मुच्छिति वासंति
उद्देशः ५ अभयदेवी तव्वतिरित्ते य णं सया समिओ उसिणे २ आउकाए अभिनिस्सवइ । से कहमेयं भंते ! एवं ?, गोयमा! जणं
अघहदप्रया वृत्तिः१|
ते अण्णउत्थिया एवमातिक्खंति जाव जे ते एवं परुति मिच्छं ते एवमातिक्खंति जाव सव्वं नेयव्वं, जाव |श्नःसू११३ ॥१४॥
अहं पुण गोयमा! एवमातिक्खामि भा०पं०प० एवं खलु रायगिहस्स नगरस्स बहिया वेभारपब्वयस्स अदूरसामंते, एत्थणं महातवोवतीरप्पभवे नामंपासवणे पन्नत्ते पंचधणुसयाणि आयामविक्खंभेणं नाणादुमसंडम| डिउद्देसे सस्सिरीए पासादीए दुरिसणिजे अभिरुवे पडिरूवे तत्थ णं वहवे उसिणजोणिया जीवा य पोग्ग-13
ला य उदगत्ताए वक्कमति विउक्कमति चयंति उववजति तव्वतिरित्तेवि य णं सया समियं उसिणे २ आ| उयाए अभिनिस्सवइ, एस णं गोयमा ! महातवोवतीरप्पभवे पासवणं एस णं गोयमा ! महातवोवतीरप्पभवस्स पासवणस्स अट्टे पन्नत्ते, सेवं भंते २त्ति भगवं गोयमे समणं भगवं महावीरं वंदति नमसति ॥ (सू० ११३) ॥२-५॥
'पव्वयस्स अहे'त्ति अधस्तात्तस्योपरि पर्वत इत्यथः 'हरए'त्ति इदः 'अघे'त्ति अघाभिधानः, क्वचित्तु 'हरए'त्ति न ॥१४॥ दश्यते, अघेत्यस्य च स्थाने 'अप्पे'त्ति दृश्यते, तत्र चाप्यः-अपां प्रभवो इद एवेति, ओराल'त्ति विस्तीर्णः-'बलाहय'-DI |त्ति मेघाः 'संसेयंति' 'संस्विद्यन्ति' उत्पादाभिमुखीभवन्ति 'संमुच्छति'त्ति 'संमूर्च्छन्ति' उत्पद्यन्ते 'तव्वइरित्ते यत्ति
dain Education International
For Personal & Private Use Only
www.jainelibrary.org