________________
HUS
व्याख्या- भारियत्ताए अण्णमण्णघडताए जाव चिट्ठति, एवामेव बहूणं जीवाणं बहूसु आजातिसयसहस्सेसु बढ़ाई
५ शतके प्रज्ञप्तिः आउयसहस्साई आणुपुटिवगढियाई जाव चिटुंति, एगेऽविय णं जीवे एगेणं समएणं दो आउयाइं पडिसंवे-18
| उद्देशः३ अभर्यदेवीदयति, तंजहा-इहभवियाउयं च परभवियाउयं च, जं समयं इहभवियाउयं पडिसंवेदेइ तं समयं परभ-द
नाएकायुर्वेदन या वृत्तिः१||
सू १८३ वियाउयं पडिसंवेदेइ जाव से कहमेयं भंते ! एवं ?, गोयमा ! जन्नं ते अन्नउत्थिया तं चेव जाव परभविया॥२१४॥
उयं च, जे ते एवमाहसु तं मिच्छा, अहं पुण गोयमा ! एवमातिक्खामि जाव परूवेमि अन्नमनघडत्ताए चिट्ठति, एवामेव एगमेगस्स जीवस्स बहूहिं आजातिसहस्सेहिं बहूई आउयसहस्साई आणुपुल्विंगढियाई जाव चिट्ठति, एगेऽविय णं जीवे एगेणं समएणं एगं आउयं पडिसंवेदेइ, तंजहा-इहभवियाउयं वा परभवियाउयं वा, जं समयं इहभवियाउयं पडिसंवेदेइ नो तं समयं पर० पडिसंवेदेति जं समयं प० नोतं समयं इहभवियाउयं प०, इहभवियाउयस्स पडिसंवेयणाए नो परभवियाउयं पडिसंवेदेइ परभवियाउयस्स पडिसंवेयणाए नो इहभवियाउयं पडिसंवेदेति, एवं खलु एगे जीवे एगेणं समएणं एगं आउयं प० तंजहाइहभ० वा परभ० वा ॥ (सूत्रं १८३)॥ ___ 'अन्नउत्थिया ण'मित्यादि, 'जालगंठिय'त्ति जालं-मत्स्य बन्धनं तस्येव ग्रन्थयो यस्यां सा जालग्रन्थिका-जालिका,
॥२१४॥ किंस्वरूपा सा ? इत्याह-'आणुपुर्दिवगढिय'त्ति आनुपूर्व्या-परिपाट्या ग्रथिता-गुम्फिता आधुचितग्रन्थीनामादौ का विधानाद् अन्तोचितानां क्रमेणान्त एव करणात्, एतदेव प्रपञ्चयन्नाह-'अनंतरगढिय'त्ति प्रथमग्रन्थीनामनन्तरं व्यव-||3||
SEISSRUSSIS 49
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org