________________
१ शतके १उद्देशके चलदादि
व्याख्या- पंजलिउडे पजुवासमाणे एवं वयासी-से नूणं भंते ! चलमाणे चलिए १, उदीरिजमाणे उदीरिए २, वेइज्ज
माणे वेइए ३, पहिज्जमाणे पहीणे ४, छिजमाणे छिन्ने ५, भिजमाणे भिन्ने ६, दह (डज्झ )माणे दहे७, . अभयदेवी-मिजमाणे मए८,निजरिजमाणे निजिन्ने९१,हंतागोयमाचलमाणे चलिए जाव णिजरिजमाणे णिज्जिपणे॥(सू०७) या वृत्तिः१||
_ 'ततः' ध्यानकोष्ठोपगतविहरणानन्तरं णमिति वाक्यालङ्कारार्थः 'स' इति प्रस्तुतपरामर्शार्थः, तस्य तु सामान्योकस्य ॥ १३॥ विशेषावधारणार्थमाह-'भगवं गोयमे'त्ति, किमित्याह-जायसडे' इत्यादि,जातश्रद्धादिविशेषणः सन् उत्तिष्ठतीति योगः,
तत्र जाता-प्रवृत्ताश्रद्धा-इच्छा वक्ष्यमाणार्थतत्त्वज्ञानं प्रति यस्यासौ जातश्रद्धः, तथा जातः संशयो यस्य स जातसंशयः। संशयस्तु अनवधारितार्थ ज्ञानं, स चैवं तस्य भगवतो जातः-भगवता हि महावीरेण 'चलमाणे चलिए'इत्यादौ सूत्रे चल४ नर्थश्चलितो निर्दिष्टः, तत्र च य एव चलन् स एव चलित इत्युक्तः, ततश्चैकार्थविषयावेतौ निर्देशौ, चलन्निति च वर्त्त|मानकालविषयः चलित इति चातीतकालविषयः, अतोऽत्र संशयः-कथं नाम य एवार्थो वर्तमानः स एवातीतो भवति !, विरुद्धत्वादनयोः कालयोरिति, तथा 'जायकोउहल्लेत्ति, जातं कुतूहलं यस्य स जातकुतूहलो, जातौत्सुक्य इत्यर्थः, कथ
मेतान् पदार्थान् भगवान् प्रज्ञापयिष्यतीति, तथा 'उप्पन्नसडे'त्ति उत्पन्ना-प्रागभूता सती भूता श्रद्धा यस्य स उत्पन्न|| श्रद्धः, अथ जातश्रद्ध इत्येतावदेवास्तु किमर्थमुत्पन्नश्रद्ध इत्यभिधीयते ?, प्रवृत्तश्रद्धत्वेनैवोत्पन्नश्रद्धत्वस्य लब्धत्वात् , न साह्यनुत्पन्ना श्रद्धा प्रवत्तेत इति, अत्रोच्यते, हेतुत्वप्रदर्शनार्थ, तथाहि-कथं प्रवृत्तश्रद्ध उच्यते ?, यत उत्पन्नश्रद्ध इति,
हेतुत्वप्रदशेनं चोचितमेव, वाक्यालङ्कारत्वात्तस्य, यथाहुः-"प्रवृत्तदीपामप्रवृत्तभास्करां, प्रकाशचन्द्रां बुबुधे विभावरीम्" |
तावदेवास्तु किमर्थमुत्पन्नशाना, तथाहि कथं प्रक, प्रकाशचन्द्रां बुध
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org